पृष्ठम्:वेदान्तकल्पतरुः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
भूमिकायाम्

यस्तस्येव रणे जहार करिणस्तत्पञ्चशब्दादिकान्
यस्तत्यान वधूवधादुपरतस्तद्भभुजं रुद्रमाम्* || ५१ ||

पण्ढरपरनगरे शक्रः शिलालेख: ११६२ शके प्रमेदसंवत्सरे लिखित

उपलभ्यते, यच एतद्राज्ये काश्यपगेोचेाद्भवेन केशवशर्मणा ब्राह्मणेन अप्तार्या मयागः कृत्त इति वर्णितमस्ति ।

अस्य च श्रामननामक: पुच आसीट् य एतदुत्तरं राज्यासनमा

चक्राम, परं कृष्णदेवसतेन रामदेवेन तत्स्व वशे ऽचिरादेव कृत्तम् + । तन्न तस्य राज्यकाले नाम कश्चित् सिंथ्यतीति तदुलेखादुपयरत्यु महादेवनृपतेः १९८३ शकात् ११६२ शकपर्यन्तं राज्यकाल: स्फट: ।

रामचन्द्रदेवः
पूर्वेक्तरीत्या कृष्णदेवपुचे। ऽयं महादेवदेवराज्यानन्तरं ११६३ शके

राज्यासने समुपाविदत् । समाश्चिावेव दक्षिणदेशीयस्वार्थीनराज्यस्य १३१६ शके प्रथमते यवना दक्षिणदेशजये मतिम कर्वनु त्फलं समजनि तया निरुपित्तं फेरिश्तानामकेतिहासयस्तके |

६६३ यवनशके १२१६ शालिवाहनशके

जलालुीनस्य दिल्लीपतेः आज्ञां गृहीत्वा करेटेशम्प्रति प्रचलितस्तच च बल्नबनवंश्यानां प्रधानपुरुषाणां नामावलिसची निर्मितवान् । अनन्तरं च सह समीपतरेण पथा दक्षिणदेशराजस्य रामदेवस्य वंशपरम्परागत्तविभवसमृद्धस्याभ्यमिर्चीणत्वे कृतमति: दक्षिणसौमानम्प्राप्य राजधान्यभिमुखम्प्रत्स्ये । इलोचुपुरं प्राप्य तच किं विद्विप्रम्य देवगिरिं म्प्रति प्रचचाल । अस्मिंश्च काले रामदेवः अलाऊर्द्धीनवृद्धिक्रमं श्रुत्वा स्वपुचेण सह राजधानीते टूरङ्गता ऽपि शंध्रमागत्य राजथानीद्वारे अलाज


टनायकृते प्रताप्ररुट्रीये काकतीयत्रंशेोठभत्रे गणपतिमहाराजः स्वसुतायै रुद्रमाये स्वराज्यमर्षितधान यां स झद्र इति पुत्रत्वेन व्यवहूतवानिति “ एवमेतत् अन्यथा कयमोप्रवरप्रसा दाठ्ठते निरङ्क स्त्रीष्यक्तिविशेयस्य लेाक्राधियत्यम् एवं मानुग्रशम्भुना गणपतिमहाराजेना भ्यन्तरस्यानुर्भावस्य सद्वयमत्र पुत्र इति व्यवहारः एतस्तदनुगुणा च पुत्र इत्याखळथा " इति यन्याट् यते । इयं प्रतापरुद्र पुत्रत्वेनाददे। एवं च प्रतपरुद्रस्य तन्नामग्रन्यकर्तुर्वेदानाथस्यायि एतदुत्तरं रामचन्ट्रराज्यसमकालिकत्वं निर्धिवाटम् Dr. Bhand. Early Hist, p. 114 + See Paithan Grant, Ind. Aःt. Vol. x[W, p. 317 See D:r, Bhand. Darly Hist., p. !!5