पृष्ठम्:वेदान्तकल्पतरुः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रत्ना मणे

यन्थरचनाकालः । महादवदवराज्यम् ।
तैलङ्ग दैततिपालतूलनिचयप्रेोत्तेपचण्डानले।
गर्जद्भर्जरगर्वपर्वतभिदादम्भेलिदेर्विक्रम ।
हेलेान्मूलित्तकेोङ्कणक्षितिपति: कर्णाटलाटोद्भव
चेतार्णीपालविडम्बन: स हि महादेवः कष्यं वाण्येते ॥४८॥

११६४ शकशासनपचे ऽपि दिग्वजये

ऽनेन कृत इति

विजित्य पायेनिधिमेखलायासंल्लं थरिच्या निखिलं स भएष: ।
क्रमेण सुचामजिगीषयेव स्वर्गप्रयाणाभिमुखे । बभूव ॥
अनेन १६ क्रतव: कृता इति हे. दा. खं. ज्ञायते । यथा
घेडश क्रत्वे येन चक्रिरे चक्रवर्तिना ।
अपूर्णपञ्जयज्ञानां नृपाणां तेन का तुला ॥ ११ ॥

हे. व्र. श्लेना ये भेजदेवानृपते: प्रतापी जयाह वाहं मदमन्दसत्त्वः । साथै जनन्या सह जीवितेन सेामेश्वरस्यापि जहार राज्यम् ॥ ४९ ॥ यदीयगन्यद्विपगण्डपालीनिष्यूत्तदानाम्बुत्तरङ्गिणीषु ।

सेोमः समुद्रमवपेशलेा ऽपि ममज्ज सैन्यै: सह केरङ्कणेशः ॥ ५० ॥

वाहानामपि यस्य वैरिविषयेष्वात्तन्वत्तां धन्विना
मा तिलिङ्गनृपाङ्गणादनुदिनं बाह्यादिलीला ऽभवत् ।


हेमाद्रिणा कत्ता (अन्यैः पण्डितैरेतत्रामा ऊता वा) ग्रन्याः चतुर्वर्गचिन्तामणिार्मशास्त्रे, चेति । घेाणदेवेो स्य सभापण्डित्त प्रासीत् । अनेनैव वायदेवेन हरिलीलानामके भागवतनि विद्वद्रनेशशिष्येण भिषक्केशवसूनुना श्रीमद्रागवतस्कन्धाध्यायार्थद्धि निरूप्यते विदुषा वेद्यदेवेन मन्त्रिहेमाद्रितुष्टये ॥ (Dr. Rajendralia motioes of Sa.॥st. Ms, Vol. [। pp. 46 14t 200) श्रयं हेमाद्रिर्मन्त्रिपद्धमत्रायेत्यस्माल्लेखात् पूर्वेक्तिरीत्या च सिदम् - वै) राजप्रशस्तिर्या लिखितपुस्तके तृश्यते सा सर्वथा प्रामाणिकी सिद्धा न तत्राऽप्रा काः ।