पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
भूमिकायाम्

अगस्त्य इव यस्यासिन्यैञ्चिततितिभृटुभै ।

अस्यैव राज्ये वेदान्तकल्पद्रुमनामकेायं निबन्ध उपनिबटु इति

प्राक् प्रतिपादितम् ।

एवं च ११६ शके राज्यमासाद्य ११८१ शकपर्यन्तमयं भूमण्डलम

नुशासेति सिद्धम् ।

महादेवदेवः
अयं कृष्णराजानुजेा जैचपालपुचः कृष्णदेवे मृते

तत्युवस्य राम राज्यासनमारूढवान्, कुवैश्च देवगिरौ राज्यं समुपार्जयद्वक्षिणदेशसाम्राज्य पदम् । अस्यैव राज्ञ: सर्वश्रीकरणाधिपत्यपदे नियुक्तः प्रसिद्धत्तमे। हेमा द्रिसूरिश्चतुर्वगैचिन्तामणिनामकं ग्रन्यरत्रं निर्मितवान् इति तस्मादेव ग्रन्यादवसीयते । यष्या-

अस्ति शस्तगुणस्तेमः सामवंशविभूषणम् ।
महादेव इति ख्याते। राजराजेव भूतले ॥ ६ ॥
तस्यास्ति नाम हेमाद्रिः सर्वश्रीकरणप्रभु ।
निजेादारत्या यश्च सर्वश्रीकरणप्रभुः ॥ १३ ॥

अनेन च तैलङ्गगुर्जरकेोङ्कणक्रर्णाटलाटदेशेषु तत्तद्भपतीन् प्रसभं विजित्य राज्यमक्रियतेत्यपि हे. व्र. राजप्रशस्तै स्फुटम् । श्ले।


येत । युक्तं चास्य झप्णराजमरणक्राले बाल्यकल्पनम् । यतेो ह्यस्य १२ ३९ शके (1808 4. D.) (1260 4. D.) सत्समये ऽस्य वयः ७ वर्षमित्तं चेत्कल्प्यते तथाप्यस्य ५० वर्षमित्तमायुः सिध्यति । तठपुज्यते स्य + छेमाद्रिरयं वत्सगेात्रः कामदेवपुत्रे वासुदेवपेत्रे भहामान्येो ऽर्वाचीनानां सर्धधामेव धर्मशास्त्रनिबन्धकाराणाम् । ततः किं चिदेवार्वाचीना माधवाचार्य(विठारशय) प्रमुखा विपश्चिनोलमणये यि सबहुमानं गृहान्ति किलास्य नाम । कालमाधवे कालनिर्णय प्रकरणे “यटाप्यसेो हेमाद्रिप्रभतिषु ग्रन्थेषु निर्णतस्तथाप्यनेकत्र विप्रकीर्णस्यैऋत्र सङ्ग्रहाय यत्रः क्रियते' इति लेखेा दृश्यते, ते माध्ठाचार्य (विटारण्यः) ऽस्मादर्वाचीनः । माधवाचार्यसमयश्च ११३ शके (1892 4. D.) निर्णतेि ऽस्माभिः । विजयनगरसंस्कृतपुस्तकावल्यां (Viष्टांanagratm Sauskrit. Series) मुद्रितविवरणप्रमेयसंग्रहभूमिका द्रष्टव्या ।