पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
जेचयाल २ राज्यम् । कृष्णदेवराज्यम् ।

स्यायनीय:, सर्वया विश्वासस्तु न भवति । १९६४ शकशासनपचे च राजावली निरुपणे नाट्टङ्कितमस्य नाम, सिङ्कणेत्तिरङ्कष्णदेवस्येव वर्णनं लभ्यते, पूर्वप्रदर्शित १११२ शंकशासनयचे च पूर्वनिर्दिष्टः श्लोक उपलभ्यते, नेापल भ्यते च बलवत्रं त्ट्राञ्जया लाभसाधकम्प्रमाणं यावत्तावत् सन्देह एवाच श्रेयानु स्वल्पराज्यसमयकल्पनेन निश्चये वा वरमैतिहासिकानाम् ।

कृष्णदेवः
जेचयालपुचः सिङ्कणदेवपुचः कृष्णदेव: ११६ शके राज्यसिंहासन

मारुरोह । अनेन वीसलमूलराजादीनाञ्जय: कृत: अभूञ्चायं धर्मसंस्था. पके। ऽनेक ऋतुकारक इति १ हेमाद्रिः व्र. पुस्तकालभ्यते । यथा ११

येनाकारिं विशाल्.वीरेसलचमूसंहारकालानले
हेलेन्मूनित्तमूलराजसमरे नित्ररमुर्वीतलम् ।
येनानेनकमहाफल्मक्रतुकृत्ता संवध्यैमाने ऽनिशं
वीण: कालवशात्पुनस्तरुखतां धर्म ऽपि समग्रापित॥ ११४८ ॥

११६४ शकशासनपचे ऽप्ययं बहुक्रतुकारीति दृश्यते । श्लो

समाहूत इव दमापः स प्राप सुरमन्दिरम् ॥ १० ॥

अस्य च लक्ष्मीदेवनामा जनार्दनसूनुः सहायकेो मन्त्री श्रांसीदिति

विश्वचाणपरायण: स्फुरदुरुस्वर्णार्चितार्थिव्रज
स्तस्मादढ़तविक्रम: समभवच्छीलमिदेवः सुधी
राज्यं कृष्णमहीपतेरविकलं दत्वा स्थिरं ये व्यथात ॥ ३५ ॥


राधिकारिझष्णादेवकारिते तामपत्रे ११७५ शकः प्रमाथिसंवत्सरप्रव लिखित मप्तमे ऽयमब्द्धस्तद्राज्यस्येत्यपि तत्र लिखितमस्ति • See Bhand. Hist. p. 112. एयं च ११८६ शाके कृष्णाढेद्यस्य राज्यारम्भे यक्तव्यः, सिंहणस्यापि राज्यसमाप्तिकालः स एवेत्ति मध्ये ग्रतटा ल्यकालः सिध्येत् चेत् स मासगणित एव कल्पनीय । जलायणमूक्तिमुक्तावलै । Dr Bhand. Hist. p. 113 ,