पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
भूमिकायाम्

बल्लालातितिपालपालितभुवां सर्वापहारश्च य
श्रीसिंहस्य महीपतेर्विजयते त्झाललीलथितम् ॥ ४४ ॥

भास्कराचार्येपुचा लक्ष्मीधरः सिङ्कपितुजेचपालस्य सभास्तरे ऽभूदि

त्युक्तम् । तस्य पुचश्चङ्गदेव एतस्य राज्ञ आस्थानदैवज्ञे। ऽभूदिति तस्मादेव लेनखादवगम्यते । ११६ शके अनेन कारित एक: शिलालेखे। लभ्यते । त्पदस्य राज्यं ११३२ शंकात् ११०0 पर्यन्तमिति सिध्यति । एतद्वषये ऽन्येपि बहु लेना वृत्तान्त उपलभ्यते परं वृयाविस्तरे नाण्युज्यते इति न लिखित्त: ।

जैत्रपालः २
अयं राज्यं कृतवान्न वेत्यच न केो ऽपि प्रस्त्रलेख : समुपलभ्यते

परं स्वल्यकालं राज्यमकरोदिति तु अनुमीयते । यथा १११२ शक्रशासन

गते चिदशसुन्दरीपरिचलत्कटाक्तच्छटा
विलासरसपाचतां महति तच पृथ्र्वीपते ।
अनङ्गरि पुशेखरस्फुरदमन्दमन्दाकिनी
पविचचरित: तेिरजनि जैत्रपालः पतिः ।

इति, चतुर्वर्गचिन्तामणे (हेमाद्रौ ) . परिशेषखण्डारम्भे ऽपि

तत्पचों जैचपालः समभवटवनी मण्डलाखण्डलत्रो:**इति लेख उपलभ्यते ।

अतिस्वल्पकालं राज्यमनेन कृतमिति न तस्य कुचाप्युलेखे दृश्यते ।

कृष्णे महादेव इति प्रतीते जाते। ततः सिंहनृपस्य पैचौ तयेास्तु पूर्वप्रभवः पुरस्तात्कृष्णो ऽतिविख्यातमतिनृपेो ऽभूत् ॥ ४५ ॥ इति श्लेाके पैचावेव निर्दिष्टा न पुच इति तद्राज्यकालस्यातिस्व ल्पत्वाज्जेचपालनाम नेत्रिखितमिति भाति ।

लिखित९ हेमाद्रिपुस्तके ऽपि सिङ्कणदेवराजानन्तरं‌-

श्रय सकलकलानामालय: पालनाय क्षितितलमवत्तीर्ण: पैौर्णमासीशर्शीव । अभवदवनिपालेो जैतुगिाम तस्मादसमसमरधारद्वषिभूपालकाल: # ० ।

इति लेखदर्शनान्महावीरो ऽयं राज्यञ्जकारेत्यनुमीयते । तथा चास्य

राच्यसमय: ११६९ शक्रस्समासिमयात् पर्वमेव ऊनववर्षम,चं व्यव