पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिङ्गाराज्याम्

लक्ष्मीधराख्येो ऽखिलसूरिमुख्थे। वेदार्थवितार्किकचक्रवर्ती ।
क्रतुक्रियाकाण्डविचारसारो विशारदेो भास्करंनन्दने ऽभूत् ॥ २० ॥
सर्वशास्त्राथैटायमित्ति मत्वा पुरादत्त: ।
जैत्रपालेन येा नीतः कृतश्च विबुधायणी: ॥ २१ ॥

एतस्य च राज्यसमयं १११३ शकात् १९३२ शकपर्यन्तं वदन्ति ।
सिङ्घणः ।
११३२ शके जेचपाल्न१ पुचेा ऽयं राज्यासनमथ्यरुचवत्, यस्य राज्य

यादववंशस्य महती समुन्नतिरासीत् । यथा श्लो +

प्रत्यर्थिपार्थिववधूनयनाम्बुपूरैः संसिच्यमान इव यादवराजवंश: ।
अत्युन्नत्तिं कलयति स्म जगत्प्रर्वीरे यस्मिन् भुजेष्मभरशानिनि शासत्ति

जेचपाल १ राज्यम् । सिङ्कगणराज्यम् ।

सिंह इत्यप्यस्य नामेति “सिंह इत्युदितविक्रम'इति पूर्वश्लेोकाः

नन्तरश्लेाकाद् ज्ञायते ।

येनानीयत्त मत्पवारणघटा जज्जलभूमीभृतः
ककूलादवनीपतेरपहूता येनाधिराज्यश्रियः ।
येन ाणिभृदर्जुनेो ऽपि बलिना नीत: कथाशेषतां
येनेट्टामभुजेन भेज नृपति: काराकुटुम्बौकृत: ॥ ४३ ।
यद्भम्भागिरिकेसरी विनिहते लक्ष्मीधर मापति
येद्वाहावलिभि: प्रसह्य रुरुधे धाराधराधीश्वरः ।


• अयं शिलालेखः एतस्य जैत्रयालस्य पुत्रे सिंहणे राज्यं कुर्वति िनर्मितः। See Epigra pbia Indica, 1891, (1e, p. 340. उपरिनिर्दिष्टा हि लेख एतत्पुत्रराज्यकालिकः सत्र १५२८ शक्रेा निखितः, एवं च ११२८ शके सिडचणराज्ये सति तत्पितुरस्य जैत्रपालस्य ११३२ शाकपर्यन्तं कथंकारं राज्ये स्थितिः स्थिरीभत्रेटते ऽस्य राज्यस्मयः १९१३ शकात् ११३७ शक्रपर्यन्तमन्ततः स्थिरीकर्तव्य इति भाति । $ अयं मालत्रंदेशांराज इति संभावयन्ति Dr. Bhad. Hist. p. 106,