पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिकायाम्
एव स्वप्रभाव कृष्णाया उतरवृकूल समवस्थाप्य देवगिरिनगरी

(दैौलताबाद) स्वराजधानीं चक्रार, यतः प्रभृत्येते राजानेा देवगिरीयथाद वा उच्यन्ते | यथा श्लो*

स दण्डिकामण्डलमण्डयिर्चीमकम्यसम्पत्प्रभवेर्विलासैः ।
चक्रे पुरं देवगिरिं गिरीशप्रसादसंसादितदिव्यशक्ति: ३ ३६ ॥

त्र्प्रयं च वृत्तान्त: ११08 शकासन्नकाले संवृत्त: । अनन्त मते ऽप्य

थिकविजिगीषया पुरोदक्षिणं प्रचलित्ता निवारितश्च वीरबलालेन युयुधे धार्वडप्रान्तगत लेक़िकुडिस्थाने, यच युद्धे जैत्रसिंहनामा (जेतुगि) ऽस्य प्रायशे द्वितीय: पुचे। दतिणबाहुत्वनेपमित्तः (सेनापतिर्व) वीरबलालेन हते, ऽभूच वीरबल्लाल: कुन्तलदेशाथिपत्ति: । यत्तट्टतान्तज्ञापके लेखे १११४ शके (1192 4. D.) लिखिते ऽस्ति ।

१११२ शके अयं कर्णाटकदेशमुपार्जितवान् चकार चैकं दानपचम् ।
एवं च ११08 शकात् (187 A. D.) १११३ शक(1191 A. D.) पर्यन्तमस्य राज्यसमयः सिध्यति |
जैत्रपालः १।
त्र्प्रयं ताबद् भिल्लमपुत्वा महाप्रताप: १११३ शके राज्यासनमारुह्य

पिंचा ऽरब्धेषु युद्धेषु व्यापृत्स्तैलङ्गदेशनृपतिमतिप्रचण्डं निहत्य विजयी तटेशराज्यमवाप । श्लो.

दीतित्वा रणरङ्गदेवयजने प्रेोदस्तशस्त्रभुवः
प्रेणीभिर्जगतीपतीन् हुतवता येन प्रतापानले ।
तिलङ्गाधिपते: पशेर्विशसनं रैद्रस्य रुद्राकृतेः
कृत्वा पूरुपमेधयज्ञविधिना लब्थस्त्रिलेार्कीजय ॥ ४१ ॥ इति।


+ 1us. at altugi No, I. of 1., p. 156. our. R. A. S. Wol. I W ! के चित्सु ११११ शकात् १११५ पर्यन्तमेतद्राज्यं व्यवस्थापयन्सि (Jot:. R. A. s p. 5.) मासद्वये ऽपि पञ्चवर्षमित एवास्य राज्यसमयः सिध्यति । एसाथति स्वस्यीयसि काले पूर्व लिखितसकलदेशविजये नवीनराजधानीव्यवस्थापनमित्य कथंक्रारं संयुक्त इत्यत्र तु संशये भवति। नवीनत्वाट् डा. भाण्डारकरमहाशयधित्रारमनुसत्यापरि निर्दिष्टः काले व्यवस्थायित्वः । अग्रे ऽप्युपरि तदनुसारणेव व्यवस्थापयिष्यते ।