पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भिलमनृपराञ्जयम् ।

आसन् । येषु प्रथमे यादवानां सैनापत्ये स्वपितृक्रमप्रा नियेजित: घरा जिग्ये जिल्हणसैन्यम् * । चालुक्यराज्यं च समूलमुदमूलयदयं भिल्लम एव । यस्यावदानमेवं समुपलभ्यते-

य: श्रीवर्धनमाससाद नगरं तार्णीपतेरन्तलात्
अस्य जह्नो नाम महीधरानुजः सेनापतिरांसौदद्यत्सहायादस्य प्रभावे
वणे नीय: समपदद्यत् । यथा
ये। वा मङ्गलवेष्टकhतितिपत्तिं श्रीविलएणं जन्निवान्
कल्याणश्रियमप्यवाप्य विदधे ये हासलेश्श व्यसुम् ॥ ३८ ॥

त्र्प्रस्य जह्लो नाम मह्हीधरानुजः सेनापतिरांसीद्यत्सह्हायादस्य प्रभावो वर्णनीयः समपद्यत | यथा-

विजित्य विजण याते सुरलेाकं महीधरे ।
निनाय भिलममं जह्नो राजत्तां तयवर्जिताम् ॥ ११ ॥
गूर्जरभूभृत्कटके कण्टकविषमे ऽतिदुर्गमे येन ।
भगदत्तकीर्तिभाजा दुष्टगजः स्वेच्छया नीतः ॥ १२ ॥
मलः पल्लवितारुर्भीतिरभितस्त्रस्यट्टलेो मैलुगि
मुंत्रः पिण्डितविक्रमस्त्रिभुवनब्रह्मा किल ब्राह्मणः ।
श्रन्नो नुन्नपराक्रमेा विश्रुतभूर्भधू रणप्राङ्गणे
येनाकारि मुरारिविक्रमभृता किं किं न तस्येर्जितम् ॥ १३ ॥

एकस्मिन् शिलालेखे| चास्य प्रताप एवं वर्णित:- गजेट्रर्जरकुञ्जरोत्कटघटासंघटकण्ठीरवा लाटेरस्ककणाटपाटनयटुः कणोटहूत्करटकः । श्रीमान् भिलमभूपतिः समभवद्भपालचूडामणि:' इति ।


*ज णमूक्तिमुक्तायलिभूमिका द्रष्टव्या । (Dr. Bhandarkar's Bary History of

the Decean, p. 105). एतद्वन्यस्य द्वे पुस्तक्रे तद्वाख्यायाश्चैषर्क पुस्तकं मद्रास नगरे राजकीय पुस्सकालये वर्तन्ते 8e Madras (Govt. Mas, List. ॥der सूक्तिमुक्तायली p. 109. + मङ्गलवेठम्-इति प्रसिछद्रं नगरं यशढरपुरनिकटे वर्तते । एते प्रखेाकाः जहूणसू• मु-भू• ट्रष्टव्याः । (see Dr. Bbad. Ear. Hist, D०e, p. 106.