पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिकायाम्

भूमिकायाम्

तावच्छीमत्ता डातर भाण्डारकरमहाशयेन लिखितमर्वाचीनदणेितिहास पुस्तकं यन्यकर्चा कार्शीस्यराजकीयसंस्कृतपाठशालाप्रधानाध्यक्तीमदार्थ वेनिससाहिबमहाशयेभ्य उपहाररूपेण प्रेषितं तेश्च प्रकृतापकारकं त्वन्मत्वा मत्रिकटे अनुग्रहात् प्रेषित्तम् । तच चेपलभ्य प्रकृतं विषयं विशदीकृतं निर्मितपूर्वे स्वलेखे क् चित्तदधाजने भवेदयं विषये विशदत्तर इति विचाय यन्यकृते साधुवादान् ददज्ञात्ताङ्गलभाषाणां संस्कृतज्ञानां रसिक्रवराणां प्रमेादाय पूर्वेक्तसकलपुस्तकेभ्य: सारमाहृत्य प्रयते तदारम्भाय ।

तचाऽर्वाचीनेषु सकलेषु शासनपचादिषु भिलमनृपप्रभृत्येव वंशादिव

णेनात् तावद्वत्तान्तज्ञानेन प्रकृत्तसिद्धेस्तत एवारभ्य यादववंश्यानां राज्ञां व्रुतान्तो अनुक्रम्यते ।तव‌-

भिल्लमः
पुरा किल यादववंशे हेाय्सल*नाम्ना प्रसिटेा ऽतीव प्रबलत्तर

आसौदृणिदेशे । तदा च राज्यसिंहासनारुढे। विष्णुवर्धननामा नृप। चालुक्यराजदेशमाक्रम्य कृष्णातीरे स्वशिबिरं निवेशयामास । परं स कालस्तस्य स्वमवारयपूरणायानुकूले। नासीत् । येग्यत्तमे ऽयं चालु क्यनृपतिः स्वप्रभावं स्यिरीचकार सकले देशे । अग्रे च वस्तुवृत्तं संवृतं विपरीतम् । चालुक्यानां सामन्ते: कलचुरिवंश्यैः सटूलं हासितं बभूव चास्मिन् समये लिङ्गधारेि (लिङ्गायित)मतं प्रबलीभूतम् । अस्मिंश्च काले हेय्सलराज्ये वीरबलालमहीपति: पूर्वलिखित्तविष्णुवर्धनपैौच आसीत् । स च चालुक्यवंश्यान्तिमभूपते: सेामेश्वरस्य४ सेनानायकेन ब्राह्म(बेम्म)नाम्ना सहाभ्यमिर्चीणा भूत्वा स्वसादिसैन्येन तं विजित्य विजणाद् विजित्येपार्जितान् देशानु स्ववशे चकार ।

उदीच्याश्च यादवाः (प्रकृता:) स्वबलवृद्धये ऽभ्युत्थानाय न

शेथिल्यं चक्रुः । मलगिर्नाम राजा (भिलमपिता) विज्बणेन सह युद्धव्यापृते। ऽभूत् । दादानामा ऽस्य गजसेनानायकेा निजप्रतापं निवेशयामास कल चुरिनृपाणामुपरि । तस्य चत्वारः पुचा महीधर,जल्ह,साम्ब,गङ्गाधरनामान


+ ud, Aut. Yol. [[. p. 300