पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
यादववंशभेदाः ।

खेलन्मालवमेदिनीपरिवृढप्रौढेभपञ्चानन
सूनुः कृष्णमहीपतेर्विजयते श्रीरामचन्द्रो नप ॥ १३ ॥

अस्य च शङ्रदेव'भीमदेवनामानैौ द्वौ पुचौ पुत्री चैका ऽऽसीदिति स्फुटीभविष्यति । एवमयमर्वाचीनेयादववंशक्रम ।

अग्रे ऽप्यन्वेषणे क्रियमाणे पूर्वलिखित्महादेवनृपत् िमन्त्रिणा हेमाद्रिणा ग्रशितस्य चतुर्वर्गचिन्तामणिनामकस्य ग्रन्थस्य द्वे पुस्तके लिखिते प्राचीने अशुद्धतरे समुपलब्धे, तच प्रथमे पुस्तके व्रतखण्डारम्भे (ग्रन्यारम्भे) मङ्गलाचरणश्लोकास्वयेो ये च भित्रमनृपप्रभृतिमहादेव नृपतिपर्यन्तानां राज्ञां यथाक्रमं नामनिर्देशपुरस्सरं वर्णनमस्ति । द्विीये: सु चन्द्रप्रभृति महादेवनृपपर्यन्तानां विस्तरेण वर्णनं दृश्यते । तदनुसारे णायं यादववंशस्त्रिविध: सिध्यति अर्वाचीना, मध्यम:, प्राचीनश्चेति । तचार्वाचीनस्तु उक्तप्रकार एव ।

तचैतेषां राज्यक्रालादिविचारे क्रियमाणे मुम्बापुरीप्रकाशितप्राचीनवृ तान्तविचारपूस्तके, (Indian A11tiguary) लन्दननगरमद्रित्वप्रार्चीनवृत्ता न्तपुस्तके च (Jour. Royal Asiatic Society, Old Series, Vol. IV and W.) अपेक्षिततं वृत्तान्तमुपलभ्य यावत्तत्प्रकाशनाय सज्जीभूते ऽस्मि


शङ्कलठेव इत्यप्यस्य नाम दृश्यते See our. R. A. S. Vol. W

। चूठं पुस्तकै कार्शीस्यजुर्वेटिवाशिमूक्षरेरायाहुबालमुकुन्दजीशर्मणः इटं च पुस्तकै कार्शीस्यसहस्रबुद्युपाहुठामेटरशास्त्रिणा: अतीवाशुछद्रम् । अत एत्र श्रमाद् यत्तान्ते निखिले त्रिशटे पि तत्रत्यान् श्लेाकान् साकल्येन प्रदर्शयितुं पुस्तकान्तरापेक्षा प्रासीत् परं डा• भाण्डारकरेतिहासपुस्तके अन्ते पाठभेदेः संयाज्य मुद्रितानां तेषां शुद्राना मुपलम्भात् तत्र तत्राग्रे तटनुसारेणैव पाठाः श्लेोकाङ्कश्च प्रदर्शित्सा ऽ डा. भाण्डारकरमहाशयेनापि एव मेध पुस्तकेयुद्वेविध्यमुपलब्धम् । तत्र के चन लेत्रका रारस्यरै मिश्रिताः समानानुपूर्वका दृश्यन्ते । अत्र एकस्यैव ग्रन्यकारस्य सस्मिन्नेव यन्ये कथं द्वैविध्यमिति शङ्का तु समुदेति परं हेमाद्रि वं निर्धयर्थ यन्यारम्भं चकार, समाप्ते च ग्रन्थे पुनरालेचनावसरे राजवंशवर्णनमादिमं न्यूनमा कलय्य तत्पूरयितुं विस्तरेण तद्वर्णनं कृत्वा तं ग्रन्ध्यं तत्र समपूरयत् । यैस्तावत्यूलिखितमेव पुस्तकं प्राप्य पुस्तकान्तरं लिखितं त्क्रमे प्रयमधिक्रेा ग्रन्थे नाम्नि येस्तु तत्त्वनन्तरं निखितं तत्क्रमे स ग्रन्थ उद्यलभ्यते इति कल्यने न किं चिद्वाधकं प्रतिभाति । किं व्हुना केषु चित् पुस्तकेषु कविर्वशवर्णनप्रभृत्येव ग्रन्थ उपलभ्यते यथा पुस्तकचतुष्टयाधारेण कलिकातानगरे प्रशिप्राटिक सेोसाइटी द्वारा मुद्रिले (Bibliothec2 Indica) पुस्तके, यत्र मङ्गलाचरणश्लाका आणि नाणल भ्यन्ते । कथमिटं सम्भयेद् यद् यन्धकारः टानखण्डपरिशेवण्यगडादिषु यन्याधान्तारवणडेषु मङ्गन्ना चरणां राजप्रशस्तिं च बाहुल्येन ऊतवान् सकलग्रन्थारम्भे च न किं चिदीति । तस्मादुपरितन