पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मायाम शेाणीकं पटकिसलयं नित्यमुत्तंसयन्ति ॥ ४ ॥ दिवं गते च चरिंचधानि महौमहेन्द्रे गुणरत्रसिन्धौ । अनन्तरं भूवज्र(ल)यैकजेचः श्रीजैत्रपालेो नृपतिर्बभूव ॥ ५ ॥ नसक्षमापालचूडाऽनगुमणिकिरणेदारकासारजीची क्रोडक्रीडत्यदाबः प्रथितयदुकुलाम्भोधिनीहारभानुः । त्युचो ऽथ प्रतापद्युमणिरुचियाचान्तविद्वेषियेषि चतुश्चञ्चद्विलासाञ्जनतिमिरभर: सिङ्घणे ऽभून्नरेन्द्रः ॥ ६ ॥ गते चिदशसुन्दरीपरिचलत्कटातछ(च्छ)टा- विलासरसयावत्तां महति तच पृथ्वीपते। । अनङ्गरियुशेखरस्फुरदमन्दमन्दाकिनी पविचचरित: तेिरजनि जैत्रपालः पतिः ॥ ९ ॥ अजनि विजयलदल्मीविद्युदुलासलीला विलसदसिपयेद: चोणिपाले ऽथ कृष्णः । मुकुलयति विचिचं यस्य दृप्यत्प्रताप द्युमणिररिनृपाणां पाणिपङ्केरुहाणि ॥ १० ॥ नृपकुलकमलेघध्वंसनीहारयात्त स्तदनु तदनुज्जन्मा श्रीमहादेव आसीत् ॥ १२ ॥ इति । भते एव श्लोका: एकस्मिन् ११६४ शालिवाहनशक्रलिखिते शास नयचे ऽप्युपलभ्यन्ते इति तदप्युपाद्वलक्रमच । अस्य च कृष्णदेवस्य राम चन्द्रदेव(रामदेव)नामा पुव: प्रतापशाली बभूवेत्यपि पूर्वनिर्दिष्टाभ्यां उन्मीलदद्यदुवंशमैत्तिकमणिः क्षोणीन्द्रनारायण: पृथ्योपालपितामहे। निजभुजाकारर्भीमेदय: ।

  • अस्याधि प्रामननामा पत्र आसीदित्यण्यग्रे स्फुटीभविष्यति
  1. एतैत्रिंशेयणे राजेो यथाक्रमं विष्णुब्रह्मश्विरूपत्वयर्णनेन प्रताधातिशयशालित्त्रं सूच्यते।