पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
यादववंशवर्णनम् ।

शास्त्राम्बुधेः पारगता द्विजेन्द्रा यदृतचामीकरवारिराशे ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णतित्तीशे भुवनैकवीरे ।
भ्रात्रा महादेवनृयेण साकं याति तितिं प्रागिव धर्मसूनै ।
कृते मया ऽयं प्रवर: प्रबन्ध: प्रगल्भवाचस्पत्तिभावभेदी ॥ इति ।

अच आदिमपुरुषत्वेन निर्दिष्टस्य सिङ्कणस्य पिता जैत्रपालः तस्यापि पित्ता भिल्लम इति शकसंमाछिलालेखादवगम्यते । यथा तच श्लोका:-

श्रीमदद्यदुवंशाय स्वस्त्यस्तु समस्तवस्तुसहिताय ।
विश्वं यच चातुं जाते । विष्णुः स्वतन्त्रस्तु ॥ ९ ॥
गर्जद्भजेरकुञ्जरोत्कटघटसङ्कटकराठीरवे
श्रीमान् भिलुमभूपतिः समभवद्भपालचूडामणि
स्तस्तातोऽन्ध्रपुरिन्ध्रकान्तसुखकृच्छ्जै त्रपाले ऽभवत् ॥ २
लदर्मीक्रान्तलव:(य:) प्रतारितभवः श्रोजेचपालेोद्भवः
सङ्ग्रामाङ्गणसञ्जितातिविभवः शास्ता भुव: सिङ्घणः ।
पृथ्वीशे मथुराधिपेो रणमखे काशीपतिः पतिते।
येनासावपि यस्य भृत्यवटुना हम्मीरवौरे जितः ।
यटुकुले जगतीत्तिहेतवे ।
जयति सेयमिमां सकलामिला
मवति मामपि सिङ्घमहीपतिः ॥ इति ।

अमुमर्थे प्रमाणयति १२१२ शकलिखितं शासनपचम् । तच श्लोका आस्ते पयेधिात्तिमे। यदूनां वंश: प्रतीते। भुवनचये ऽपि । यदुद्भवैर्भूपतिरस्रजातेरमरिड पृथ्वी मृगलेचनेव ॥ ३ ॥

वंशे तस्मिन्त्रवनिवनितामेलिनेपथ्यरत्रं


अयं लेखः एकस्मिन् मठे उत्कीर्णः

(See Bpigraphia Indica, 1891, ue, p. 310) See our. R. A. S. (Old Series) Wol, W.