पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिकायाम्

कीत्यै याद्ववंशमुत्रमयति श्र जैत्रदेवात्मजे
कृष्णे क्षमाभृति भूतलं सह महादेवेन संबिभ्रति ।
वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रमम् ।। इति ।

सिटुमस्मादयं यन्यो याटववंशजजेचदेवसुत्कृष्णराजराज्यसमये समुपनिबद्ध इति ।

लब्थप्रसरा वयमथुना ऽग्रे ऽपि किं चिद् गवेषयाम : । तच केो वा ऽयं यादववंशः कियत्कालपयेन्तं वा अनुववृते एते चेापरितन्नश्लोकनि र्दिष्टनामानेा महीपालाश्च के इति जिज्ञासायां प्राटुर्भवन्त्या

चतुर्वर्गचिन्तामणिग्रन्ये परिशेषखण्डे कालनिर्णयप्रकरणारम्भे-

राजा राजीवचतुर्विजयति जगति स्फीत्शीतांशुवंश
प्रादुर्भूत: तिीश: तितिपतितिलक्रः सिडयणः सिंहशक्ति ।
तत्यचों जैत्रपालः समभवटवनीमण्डलाखण्डली
रस्माद्विस्मापकानां समजनि यशसां भाजनं कृष्णभ्पः ।
अस्ति प्रहृतमाभृद्टमुकुटतटप्रांशुरत्रांशुदण्ड
श्रेणीवेणीविराजत्यदयुगलगलङ्गर्वनिवैरवीर ।
तादृङनिस्सीमर्सीमाढ़ पचरितशत्तारम्भदम्भादृशाशा
भित्तिन्यस्तप्रशस्तिस्तदनु तटनुज: श्रीमहादेवभूप: ॥

इति महादेवभएमन्त्रिणा हेमाद्रिसूरिणा विलिखित्ताभ्यां श्लोका भ्याम् आदैो सिङ्कण: तत्युचो जेवपालः सत्युचौ कृष्णमहादेवैो तयेोश्च कृष्णो ज्येष्ठो महादेवश्च कनीयान् भ्रातेति सिटुति । कल्पतस्कारेणापि महादेवः श्रीकृष्णदेवस्य भ्रातेति लिखित्तमु । तथा च समाश्लिोकै।


अत्र परस्मैपदसाधुत्वं मग्यम् । 'जगति विजयते' इति साधु ।

  • सदनुजतनुजः-इति शशियाटिक्सेोसाइटी (Bibliother Indica) मुद्रितपुस्तके

ऽउपाठः “राठनु तदनुजन्मा श्रीमहादेव प्रासीत्' इति शासनपत्रे कल्पतरुसमाश्लेिोके च अयं दृष्टत्वात् । अन्यत्रापि जेत्रपालसुतत्वेन तस्य वर्णनात् । स्फुटीभविष्यत्येतटये । एवं च सु• ठे पुस्तके पि 'तदनु सव्नुजः श्रीमहादेव आसी' दिति युक्तः पाठः ।