पृष्ठम्:वृत्तरत्नाकरम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकाराऽध्यायः । ८९

 त्रिः=शिरं रजो=िर रगण्जगणौ, गलौ=गुरुलघु च स्याताम् . ईदृशेन लक्षणेन 'वू' नाम छन्दः । पादान्ते यति। छन्दोमञ्जथ मप्युक्तम्-‘वृनमीदृशन्तु नामतो गजौ रजौ रजौ गुरुर्लघु' इति ।

 भाषा-भगमें नन ९ २ग. अं न ते न वर जगण हैं। अर्थात् रगण जगण. रगण-जगण्, पुनः रगण जगण ईं र ५ गुरु, एक लघु हो तो उस छन्द का नाम 'वत्स' होता है । उदाहूरगणं रथा वा-- चित्तवृत्तीय निगरम्पदंषन्निभमेण राजमानमद्वयेनलभभपदकलाः ॥ न । यः समं यजनाङ्गनः गगननग्नभैः समं समेत्य विscrताभ निरपत्र केदः में दोIS ॥१०१॥ अथ [ २१] प्रकृतिः। य० य०

म० र० भ० न० थ०


- ~== ---" ~=

+= ऽ ऽ ऽ-5 1-3 ।।- - 1 - ऽ ऽ - ३ ५- ७S प्रभ्नैर्यानां त्रयेण त्रिमुनियनियुता स्रग्धरा कीर्निताम् ॥१०२॥

 म्रभ्नैः=मगण-गण-भगण-नगणःयानाम्यगणानां त्रयेण= त्रिभिर्यगणैरित्यर्थः, त्रिमुनियतियुना=त्रिवारं मुन्नभिर्यतियु = सप्तभिः, सप्तभिः, सप्तभिश्च यनमनीत्यर्थःएवंलक्षण इयं 'स्रग्धरा' कीतिता=कथिना ।

 भया--यदि ममण, रमा, भाग, नगा और तीन यमगण हैं। नथ तीन बार मान २ अक्षरों पर •id = । न नः छन्द धर'कहना है । (उदा०) यथा। वा-

  • देयःकोपेन्दत्रभा कनकपलमर्षनवमः मुहाभा

न कश्चन्द्रकान्तेयंजयितविक्रम। चरकेणबते । • ‘चिननानि । भधः=वैदेकवेद्य- चिणु - ने मम चिन५श्रीपपठ५दः:मानम कमल कुलभ्रमरैः गदा श्रश्वनि सम्बन्धः । भः कः यः मुन्नननिर्भ:=ग्रष्मः मीः त्र जान नज़ने=यलॉभिः भमं मुखं यथा नथ। भमेस्थ झन्नाम=ङ्कटरामीडा काग यमुव। कथा-चनचूनिलीन्तया भङ्ग्यमात्रेणेत्यर्थः। वस्तुतस्तु अमन्नम्वरूप एवेन भवः । प्रथम निसर्गरम्यदेहमुपविभ्रमेण=प्राकृनमुदयपुर्छन्नाभेन तथा राजमार्गः शोभमानं यन् मथुम वयः केशेषगगङ्गादि नम्य यं। विरामः=स्थितिविशंप नैव सम्पदाकला=विभूतबिथा तस्याः कुतूहलेन चेषनहिनः। उभयत्र उपलक्षणे तृनया ।

  • व्यापैनि-(छह ) जनिमंभीर गोषस्य विष्णैः श्रीकृष्णावतारस्य भग•

बतौ मूर्षः=मनुः नः=प्रग्म न अवनुवनि सम्बन्धः । कीदृशं मूरित्यषेचयां प्रथमान्तैः पदैस्तथिशिनष्टि-ध्याकोवेन्दवराभ=विक्रमीलकमलद्युतिः । कनककषः=