पृष्ठम्:वृत्तरत्नाकरम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
रत्नप्रभोपेते वृत्तरत्नाकरे-

९० रक्तप्रभपेते बुचरनाकरे अंसव्यमतबंश-ध्वनिसुखितजगद्वन्नवमिहेंसन्ती मृतगीषिस्य विष्णोरबतु जगति नः स्रग्धरा हारिदृश ॥१०२॥ अथ [ २२] आकृतिः। अ० र० न० न० न० र० न० सू०

+= A ^^ ^^ ^^=

३ । 1-ऽ 13-।।!-ss - । |- ऽ । 5-1। 1-3 श्र नरना रनाथ गुरुर्दिगर्कविरमं हि भद्रकमिदम् ॥१०३

 भ=भगणगणं, नग्नाः=गण-गण-नगणाःरनौरगण नगरों अथ एको गुरुत् द्वि-निश्चयेन ‘भद्रकम्' इति नाम छन्द उक्तम् । कीदृशं तन्-दिगर्कविग्मम्दिभिः दशभिः, अर्द्धः द्वादशभिश्च, चिरमो चिरतर्यत्र नत् ।

 भाषा---भगगणा. रगण, नगण, गण, नगण. रगण, नगण और अन्त में एक गुरु हैं। तथा १० दश, १२ द्वादश पर यति है। ती उग छन्द का नाम ‘भद्रक' होता है ।

 अत्रैव केचित् ‘मदिर'•मपि लक्ष्यन्ति -'सप्तभकारयुतैकगुरुर्गदितेयमुदार- भए मदिरा’ इति ।

सुवर्णलखा तद्वत् लसन्तिशंभमानानि पीतानि चागमखि यस्यां सा, मुहूख=मन्द- स्मेरानन । उच्चन्द्रकान्तै:=उन् ऊर्ध चन्द्रकाराणां चन्दकनाम (मयूरपुच्छपन्नवर्सिनाम्) अन्तैः=प्रान्तभागं वलयितचिकुरा=बेंज्ञितमंयतकचा, तथा चारू कर्णयोरवतंसौ यत्र सा अंसयेव्द्याम सम्बद्व या वंशी=वेणु तस्या भवनिलाऋनिनदेन सुखिनमानन्दितं जगत् थथा च तथा--वल्लवंगि ऋगोपीभिः समन्ती नासां मध्यवर्तिन्यात्, नक्षत्रेषु चन्द्र इव राजमनेति गूढंऽभप्रायः, तथा-स्रग्धरा=वनमालाचिता, हैरीन्रम्य हारो-मुक़ामणिमल यत्र सा तादृशस्यर्थः । अन्यदुदाहरणं यथा वा-- मा दाहं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनास्पदब्जे मा औषं अन्यबई तव वर ! चरितादन्यदाख्यानजातम् । मा स्नातं माधव । त्वमपि मुघनपते ! 'बैतसापह्नुबने मा भूवं स्वरसपर्याव्यतिकररहित जन्मजन्मान्तरेऽपि ॥ (शकुन्दमाल्छ)। के उदाहरन्ति च- ‘मधनमामि विकस्वरकैसरपुष्पलसमदिरामुदितै मृत कलैरुपगीतबेने वनमालिनमजि ! कलानिलयम् । कुञ्जगृहंदनपल्लवकल्पिततपमनल्पमनजरसे तं मज माधविकमृदुनतनयमुनवातकृतोपगम ॥'—