पृष्ठम्:वृत्तरत्नाकरम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
रत्नप्रभोपेते वृत्तरत्नाकरे-

FR ८४ रत्नपभोपेते वृत्तरत्नाकरे

 भाषा–जिसमें मगण, मगण, जगण. ( पुनः ) सगण. और इौ तगण तथा अन्त में एक शुरु हो और १२, ७ पर यति हो तो उस छन्द का नाम 'शार्दूलविक्रीडित' होना है। उदाहरणं यथा वा

आद्ये यत्र गुरुत्रयं प्रियनमे ! षष्ठं ततश्चऽमं सन्त्येकादशशतत्रयस्तदनु चैदष्टदशडन्तिमाः । मतङमुनेमिश्च यत्र वेगतः पूर्णेन्दुबिम्बानने ! तद्धृत्तं प्रवहति काव्यरसिकाः शार्दूलविक्रीडितम् । अथवा गेविन्दं प्रणमेत्तम ! रसने ! तं घोषयऽहर्भि पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् । एवञ्चकुलाहिलं मम हितं शीर्षादयस्तद् ध्रुवं न प्रदो भवतां कृते मवमहशार्दूलविक्रीडितम् ॥३६॥ अथ [ २०] कृतिः । म० र० अ० न० य० भ० ल००

ऽ ऽ ऽ-७ ॥७- S -।। 1-} $ 3-3।1-5 या सप्ताश्वपभिर्मरभनययुता भ्लौ गः सुवदना ॥१००

 मरभनययुतान्मगण-गण-भगणनगण-यगणैर्युता, अथ च यत्र लौ=भगणः लघुश्च ततः ग८एको शुरुरपि स्यात् तत् ‘सुधदना' नाम छन्दो क्षेयम् । सप्तवषभिःसप्तभिः, सप्तभिः, घइभिश्च यतौ सत्यामिति शेषः । अश्वपदेन सप्तसंख्याग्रहणम् ।

 भाष--जिसमें मगण. रगण, भगण, नगण, यगण, ( पुनः ) भगण, लघु, और अन्त में एक शुरू हो तथा , ७, ६ पर यति हो त उख छन्द को ‘सुवदना’ कहते हैं। उदाहरणं यथा वा-- SS-S। SS । - । ।न s s-s।।-- प्रत्याहृत्येन्द्रियाणि त्वदितरविषयानुसग्रमग्ना त्वां ध्यायन्ती निकुजे परतरधर्षे हर्षोत्थपूल । आनन्दथुप्लुताद बसति सुजदना योगैकरसिका कामतिं त्यक्तुकामा मनु नरकरिपौ । राघा मम सखी ॥१००॥ र० ज० र० सं० र० ० गु०ल० A = S | -७ १--७ -s |s-l s-s-l त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृतनाम ॥१०१