पृष्ठम्:वृत्तरत्नाकरम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकाराऽध्यायः। ८७ अथ [१९]अतिधृतिः। य० म० न० स० र० ई० मु°

= ======

। ऽ ऽ ऽ-।। 1-1। 5-७ । ५- ११७- ७ सर्वधेम नमौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥६८॥

 यदि मैयगणमगणं, सौ=नगण सगणैौ, म्याताम् किन्तु तौ ररगुरुयुतौ=cगण-गण-गुरुभिः सहितौ भवेताम् अर्थात् यत्र यगण-मगधजग-सगण-रगण-गण-गुरुवः यथाक्रमं स्युः सा ‘मेघविस्फूर्जिता' भवनि । रमन्यं:=रम मैः पद्भःक्रतुभिः पभिःअश्वैः सप्तभिश्च यतै सत्यामिति शेषः ।

 भाषा-जगमें कम से कगण, मगण, नगरगभगगण, गण, गण, अन्त में (एक) ग़फ़ हो। तो उभ छन्द का नाम 'मेघविस्फूर्जिता' होता है।(उद।०) यथा वा --

यदम्बमुदया, वपनपवनः ई फ़िन. कन्नझ; विनद्रः कठो, ;िशि दिशि गुदा दर्द हनादाः । निहॅन्यद्वत्र-द्विलभतक्लमन मैडिम्फूर्जित चेत् त्रियः स्वाधीनोऽमी, दनुजदलन, रञ्जयमम्मलिमम्यन् ॥ वर्षावर्णनमैनन् ६८ म० स० ज०म० न० त० ०

  • = +== ==== - - -

७३४-1। ७-७ ।-|। - ७ ।-391-3 खुर्याद्धर्ममजस्तता: सगुरवः शार्दूलविक्रीडितम् ।६६ ॥

 मसजस्ततामगराण-लगणु-गण-मगण-तगण तगणः स गुरुवः=एकेन गुरुणा युनाः चेन् स्युः तम् 'शार्दूलविक्रीडितं नाम छन्दः । मुर्यावद्वादशभिः सप्तभिश्च यनौ सत्यमिति शेषः। । मन्दमन्दं वैलिए= कम्पिना । कथंभूतैः यनै. । दाक्षिण्यैः=दक्षिणदिरातः सम्बलितैः । एतेन वानन मन्दवं भौगन्ध्यश्च सूचितम् । पुनः कीदृशैः—ीडन्त = सलमं प्रवहमानन्वाना सा कालिन्दी-यमुना तस्याः ललननदण=मने।इतरङ्गाणां बारिभिर्जलेः मह खेलद् ितपशवद्विग्यिर्थः, एतेनैष शतलता प्रकटीकृता । कीदृशं लना-किसलयकोचामितैः=किसलयश्चैव कराः पाणयः तेषाम् उलासितैः अभिनयविशेयैः भूझ =भ्रमश एव अलभः=मयः तासां मीनैः लास्यलम= तृभ्यविशेषश्रियं तन्वानां—कुर्वाणा।