पृष्ठम्:वृत्तरत्नाकरम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
रत्नप्रभोपेते वृत्तरत्नाकरे-

८६ रत्नप्रभोपेते वृत्तरत्राकरे मुनिगुइकार्णवैः कृतयतिं वद कोकिलकम् ॥३६॥ । ( हे शिष्य !) यदि उक्तं छन्दः मुनिगृहकार्णवं=सप्तभिः, पङ्गभिः, चतुर्भिश्चेत्यर्थःकुतयन्नियतियुतं स्यात् तदा तत् त्वं ‘कोकिलकम्’ घद-धृदि जानीर्हस्यत्र तात्पर्यम् ।

 भाषा–यदि नऊंटक में मान ७, वः ६ और चार ४ पर यति की जाय ते। उसकें। ‘कोकिल की जाने । ( उदा० ) यथा वा--

लसदरुणेक्षणं-मधुरभाषण-मोदकरं मधुममयागमे-सरसकेनिभि-रुल्लसितम् । अलिललितघूर्ति-विमुतावन-कोकिलर्क ननु कलयामि तं-सखि । सदा हृदि-नन्दमुतम् ॥ | ६॥ अथ [ १८ धृतिः । म० त० न० थ० ० = = = = = = = ^^ 3 5-3 S - 1 ।- ऽ ऽ - S - । ऽ ऽ स्याद्भुतर्वत्रैः कुसुमितलता वेलिना म्तौ नयौ यौ ॥६७॥

 स्तौ=मगणतगणैौनयौ=नगणयगणौपुन यौ=हे यगणैौ एते यदि स्युः, अथ भूतर्वश्वैः=पञ्चभिः, षभिःसप्तभिश्चेत्यर्थः स्याव्यतिर्भवेत् तदा ला 'कुसुमितलतावेलिता' नाम छन्दः ।

 आया-जब मगणःतगण. नंग ऑर न यगण है तथा ५ पच ६ छः, ७ सात पर थति हो तो उस छन्द को 'कुसुमितलनाबेलिना’ कहते हैं । { बद ० ) यथा वा--

  • श्रीडकलिन्दी-कलितलह-वरिभिर्दाक्षिणायै-

वतिः खेलद्भि-कुसुमितलता-बेलित मन्दमन्दम् । भूगीतैः-किसलयक-लसितैलस्य दोष तन्वाना हतं- मसतग्लं-चक्रपाणेश्चकार ॥६७ स्मिन्नद्वितीये तात्पर्यमबोधयन् विश्रान्तो भवतीत्यर्थः । एतेन धर्मार्थकाममोक्षात्मक- पुरुषार्थ एव सृष्टेः प्रयोजनमिति पूर्वप्रश्नोस'मुखं भवति ।

 प्रपन्नपदाच्याब्याख्याकारस्तु –पिङ्गलमूत्रमुपन्यस्यपि तद्विरोधेन वृतरनाकरेऽस्य लक्षणं लिखन् संस्कृत भाषायाञ्च तदीयां व्याख्यां कुर्वाणः जगण स्थाने यगणं निवेशयन् ) परिडतैरेव प्रष्टव्यः।

 * क्रीडदिति--कुसुमिनलना=पुष्पिता बली ( जातावेकवचनम् )

चक्रपाणेश्वेतः भम्रतरलं=बलवधपलं चकारैति क्रियाकारकान्वयः। कीदृशी लता-वतैः=सभरणैः