पृष्ठम्:वृत्तरत्नाकरम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
प्रथमः परिभाषाऽध्यायः ।

द्वतीयः सम (वर्ण)-घृताधिकाराऽध्यायः ।। ८५ कान्ता’ नाम कथ्यते । जलधिषडगैः=चतुर्भिः, पभिःसप्तभिश्च यतौ सस्यामिति शेषः । जलधिः=चन्वारः । अगाः=प्त ।

 भाषा-यदि मगण, भगण, नगण, दो नगण और अन्त में दो गुरु हों तो उस छन्द को 'मन्दाकान्त' कहते हैं। उदः• । यथा वा वा--

धन धाम -त्वमसि भगवन्-जथ इटं द्विजजना यस्य ध्याना-दमलतरतां बुद्धिशरैति रुद्रः । यस्मिन् प्राप्ते-कुधर गुदर्श-जाग्रत प्राणिसंधाः रथयानस्म-नाथ ! दिनमणं ! पf a प्रद ॥ ४॥ न० ज० भ० ज९ ज९ ल००


१ । ।- S 1-४ ।|- ७ १-७ १-f-s यदि भवतो नजौ भजजला गुरुनऊंटकम् ।8 ५॥

 यदि नौनगणजग ऐौ स्तः, ततः भजजला-भगण-जगणू जगण-लघवः स्युः गुरुः=एकान्ते गुरुर्वर्णः स्यान् तदा 'नीटक' नाम छन्दः। सप्तभिः दशभिश्च यनिरिति सम्प्रदायः । अन्येव 'नई टकम्, 'मर्कटकम्’ इत्यपि च नामान्तरम् ।

 भाषा--यदि नगणःजगण, भगण के अनतर पुनः दें। अग, एक लघु और एक गुरू हो ते उभ छन्द को 'नछंद’ कहते है । ( उदा० } यथा वा श्रीमद्भागवते दशमस्कन्धे चेदनुतः । नथई { नत्रयभाषं पशुम् } -

। । |- । ऽ । ऽ ।I- । ऽ।- S -- S ॐ जय जय हे श्वज-जनवोपगृभीतगुणां त्वमस यदात्मन-समवरुद्ध-ममस्त भगः । अगजगदकस-मभिलशथवबंधक ! ने कबदजगमना-ल चरनेऽनुचरन्निगमः ॥६५।

 * अजित ! खभाविकज्ञानजलक्रियात्मकमाध्ययंत ! त्वं जय जय=सर्वान्कर्षण वतंत्र। यथा। दीपगृभीतगुणम्=३,पेण म्यामाघरगुत्ररूपेणैव गृभीताः=गृहीता गुणाः= मरवद्या यया नाम् अजम्=अनाद्यविद्यां जहिङ्कुरु । ३ अगजगदाकसाम् = चराचरात्मकजबानम् अखिलशक्तधवबंधक: प्रलयक'ले प्रमुन्नाम अदृष्टादिशतरुद्ध धक ! त्वम् आत्मना स्रखरूपेणैव समवरुद्धसमस्तभग्ग:=वशीकृतमकलैश्वर्योऽसि नखै श्रयं न पगयतमीश्वरवदिनि भवः। क्कचित्कदाचिन् मुष्टयवस्थायाम् आस्मना= आत्ममामध्येन चरन–रचग्रतेऽस्य संमार स्य ते=नव स्वामित्यर्थः निगमः=बैदः अनुच रेत्प्रतिपादयतीत्यर्थः । सृष्टयवस्थायां निश्वसन्यायेन व त अविभूतवेदसवय्येवैक