पृष्ठम्:वृत्तरत्नाकरम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
रत्नप्रभोपेते वृत्तरत्नाकरे-

८४ रन्नप्रभोपेते धृतरनाकरे

 भाषा–जिसमें ( क्रम से ) भगण, रगण, नगण, भगण, नगण, लघु, गुह हों तं उसका नाम ‘वंशपत्रपतिन’ होना है।( उदा० ) यथा च-

१ सम्रांत लब्धजन्म शनकैः, कथमपि लघुन क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डित-विग्रहं बलमद, धनुरह विविधाः पुयितुं भवन्त विभवः, शिखरमणिरुचः ॥२॥( भारविः । २० सं० म० र० स० ल००


~*= ~»*

} १ 1-18-७ 3 3--७ । ७८ । ऽ- । रसयुगहयैन्स प्र स्लौ गो यदा हरिणी तदा ॥४३॥

 यद् न्सौ=नगग्सगणौ, भौमगणरगणे, स्लौ=सागणो लघुध, गः एकान्ते गुरुः इति स्यात्, तदा ‘हरिणी' नाम छन्दः । रसयुगहयैः=पहभिः, चतुर्भिः, सप्तभिः यतौ सस्या मिति शेषः ।

 भाषा-( जिसमें ) सय नगण, मग, मगण, रगण, सगण, एक लघु और एक गुरु है तो उस छन्द का नाम 'हरिणी' होना है । ( उदा० ) यथा च- सुमुखि ! लघवः-पञ्च प्राच्या-स्ततो दशमान्तिम स्तदनु कविता-जपे वर्णी-तृतीयचतुर्थकौ । प्रभवति पुन-र्यत्रपान्यः-स्फुरकनकप्रभे ! यतिरपि रंसे-वैदैरश्वै-र्मृत हरिणीति सा ॥४॥ म० अ० न० त० त० ०

* -~== = = =

७ ऽ ऽ- ऽ । । ।।ऽ ऽ ।ऽ ऽ ।-ऽ•s मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चे ॥६४॥ चेत्यादि भौ=मगण्भगौ, नतौ=नगणतगणौ पुनः ता= । अन्यस्मात् तगणात् परं गुरु-बौ च गुरू स्याताम् सा महा

  • ‘सम्प्रति’ इति--इह+अस्मि श्री बिबिधानमाबणैः शिखरमणि

रुचः सम्प्रति अर्थात् शरकाले लघुनि=अगुरुणि कुतः क्षीणपयस अतएव भिदां= भेदमुपेयुषि कुंदं गते जलधरपटलै-मेघमण्डले कथमपि शनकैः लब्धजन्म उपचार भिस्यर्धः, अतएव खण्डितविग्रहं=छिशवहृपं बलभिद.=इन्द्रस्य धनुः पूरयितुं विभवः= समर्था भवन्तीत्यर्थः।