पृष्ठम्:वृत्तरत्नाकरम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- द्युघिकाराऽध्यायः। ८३ ज० स० ज० स० य० ल०० ^=== ~*~~= A4 --> । ऽ ।- । ऽ- । ऽ । । ऽ-१ ७ ४-|-s जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥३१॥

 जसौ = जगण-सगौ, जसयलाः = जगण-सगण-थगण- लघयःगुरुEएको गुरुश्च एते यत्र सन्ति स ‘पृथ्वी’ नाम छन्दः । वसुग्रहयतिः=वसुभिः अष्टभिः प्रहैः नवभिश्च यतिर्यत्र सेत्यर्थः।

 भाषा-जिमशेर जगण, सगण, जग, सगगण, गण, लघु और अन्त में एक शुरु हो तो उस छन्द को 'धूय' कञ्चते है। उदा० ) यथा च-- दुरन्तदनुजेश्वर-प्रकरङस्थपृथ्वी-भर जहार निजकीय-यदुकुलेऽवनीयंऽशु यः । स एष जगनां गति-बुरतभरमस्मद्देश इति हनि ; स्तुनिमग्श व भक्तीj• ॥ e १ ॥ भ० र० न० मी० न ल०० --- ------ --- ' ' ७ - ऽ ।ऽ।। 4- 5 ।।*।। 1-4-5 दिमुनि बंशपत्रपतितं भरनभनलगैः ॥६२॥

 भरनभनलगैः = भगण-रगण-नगण-भगण-नगण-लघुगुरुभिः ‘बंशपत्रपतितं’ नाम छन्दः । कीदृशम्-दिशश्च मुनयज्ञेषां समाहारः । अर्थान् दशभिः सप्तभिर्यनियंअ तन् । वंशपत्रपनिता' इति केचित् ।

 हे : विभ ! भवान् प्ररोहतु' इति कर्तृपदमथान्य व्याख्येयम् । अगृढेऽपि श्लेषः पगिटनबंधः । प्रन्थगंश्चात्र व्याख्यानम् ।

 दुरन्तेति--दुरन्ना =दुर्जयाः ये दनुजेश्वरा =कंम।द्यः : तैष प्रकरण-समुदायेन टु स्थाः=खोटुमशक्यो थो। पूर्वाभरः तं यदुकुन्नेऽवनी अशुक्षिप्रमेव यः निजललण= खतन्त्रलीलया। जहार=|चक्रे । गः:लोकवेदप्रमिद्ध एषः=हृदयस्थः जगना गनिः= आश्रयः । स्तुनिस्मरणचाटुभि तोषिनः मन अस्मादृशाम् पापिनामपीत्यर्थः, दुरित भार=पापपुत्रं हरिष्यति-धक्ष्यतीत्यर्थः । यथा वा ( सुर्यंशनकम् - दधच्च भुवनत्रयं महित भामिरामको रथेन महताऽनिशं गगनमण्डलं मण्डयन् । प्रपति रहिनः श्रमैर्जुनमनुरुमृतं नुतः मुमेरु भवनः सदा स कुरुतच्छिवं श्रीरनिः ।