पृष्ठम्:वृत्तरत्नाकरम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
रत्नप्रभोपेते वृत्तरत्नाकरे-

८२ रतप्रभोपेते वृत्तरत्नाकरे सुरङ्गनाभवल्लवी-करप्रपञ्चचामरं स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥८॥ अथ [ १७] अत्यष्टिः । य० म० न० स० भ० ल०० । ऽ ऽ ऽ ऽ ऽ-।। 1-। ७-७ । ।--७ रसै क्रुद्धेश्छिन्ना यमनसभला गः शिखरिणी ॥६०

 यमनसभलाः=यगण-मगण-मगण-लगण-भगणाः एकं लघुध, ग:=अन्ते एको गुरुचेत् स्यात् सा शिखरिणी' इत्युच्यते । कीदृशी रसै=qइभिः रुद्भ= एकादशभिः छिन्नध्यतिमती ।

 भाषा--जिसमे थगछ, मगण, नर, नगण, भगण, अन्त में क्रमशः एक लघु और एक गुरु हों तो उस छन्द को 'शिखरिणी’ कहते हैं । उदाहरणे यथा वा। --

  • त्वमसवं समस्वमसि पवनस्त्वं हुतवह-

रत्वमापरवं व्यैम स्वमु धरणिरात्मा त्वमति च। परिच्छिन्नमेवं त्वयि परिणत बिभ्रतु गिरं न विग्नस्तत्तत्त्वं वयमिह तु सर्वे न मबसि ॥६०॥ चमरिकाभिः स्फुरन् यः खमीरः पवनः तेन बीजिनं सुचितम्, तम् वेदैकवेद्यम् , अच्युतं कृष्णावतारं हरिं खदा भजामि से, तं स्मरामीत्यर्थः ।

 + है । वरद ! परिणताः परिपबुद्धयः त्वयि विषये एवं परिच्छिम् एवं प्रधारण परिच्छिलेन रूपेण त्वां प्रतिपादयन्ती गिरं वाचं पिप्रतु धारयन्तु नाम । केन रूपेण परिच्छिनमित्यत आह--वमर्क इत्यादिना । अर्कोदयः प्रसिद्धः आत्मा क्षेत्रज्ञ यजमानरूपः एते च अष्टायपि श्रीरुजमूतिस्वेनागमप्रासिद्धः इति वदन्तु नामैवम् चयन्तु तत्तत्रयं वस्तु न विद्धो नैव जानीमो यत्त्वं न भवसि । अर्थात् सर्वात्मकत्वात् महेश्वरस्य नाष्टमूर्तिमात्रत्वमेवेति परः सार इति संज्ञेयः । अधिक महिम्नस्तोत्रीय मधुसूदनीव्याख्यायाम् । यथा वा ममणीनायां ’शिवशिवपिणम्', परक्षेत्रासक हासकृदपरैस्तडितमहे। चरन्तं गोमध्ये तृणुसमसुखच्छेदिनि भवे । पुरस्तादायान्तं हरिमपि न मत्वा वृषपते ! इडुक्षणं तन्मे सपदितरमारोहतु विमो ! ॥