पृष्ठम्:वृत्तरत्नाकरम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- घृताधिकाराऽध्यायः। । ८१ यौ हरिरुथलन-सग्तरनखशखरै डैर्जपैकैलसिंह-मुत्रिकटहदयतटम् । किमिह चित्रमेत-दसिलमपहृतबनः इंसानिंदश-ष-ऋषभगजविलसितम् ||८ ॥ न ज० भ० ज० र० गु° • ** --> * ----- । 1-५ -४ - ३ - 5 ।ऽऽ नजभजरैः यदा भवति वाणिनी गयुक्तैः ॥८८

 यदा नजभजरैः=गण-जगण-भगण-जगण-रगणैः, गयुक्त = अन्ते एकेन गुरुणोपेतैर्भवति ‘पाणिनी' नाम सा । पादे यतिः ।

 भाषा-जब नगण, जगण, भगण, जगण, र मग और अन्त में एक गुरु हे ठे वक्ष धन्द का नाम 'बाणिनी' होता हैं । उदाहरणं यथा वा स्फुतु मगननऽथ ननु वणि ! नीनिरर्मं नव वरप्रसादपदपाकतः कवयम् । भवजलरशिक्षपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नियम् ॥|६८॥ ज० र० ज० र० ज० गु ° A= += "=== ---+ ।ऽ ।•ऽ । ऽ-IS I-७ । 5 -७ ।-s जरौ जरा जगात्रिदं वदन्ति पश्चचामरम् ॥८६॥

 जh=जगण-रगणौ, जरौजगण-गणं, ततः जगजगण- गुरू चेत् तदा इदं ‘पश्चचामरं’ नाम छद्म न्ति । द्वाभ्यां २ यतिः । यथेटं वेति सम्प्रदायः

 भाषा-यदि जगण, गण, पुनः जगण्ण, रगण के अनन्तर एक अगर और गुरु है। न तुम छन्द का नाम 'पश्चम जानना । ( उदा० ) यथा वा-- S-} - 1 - Is•S+S

  • सुरङ्गमूलमखडपे विचित्रनिर्मिते

लमद्वितानभूषितै सीचि श्रम(तमम् । = == = = = = =

  • ‘सुरः -' इति-मुरडुः कल्पतरुः तस्य मूलमधभागः तत्र माइप

मण्डपं विशिनष्टि-विचित्रेति । विचित्राणि विविधानि यानि रतानि भणिमोहन आदीनि शीरकप्रभृतीनि तैर्निर्मिते, लखन् भासमानं यद्धितानम् उल्लौचः तेन भूषिते। सुरथुमूलमण्डपे, सलीलविप्रमालसुम् खेलाविलासश्रन्तम् सुगनः अप्सराः। तदाभाः तसृज्या या बहुभ्यो गोपाङ्गनाः तासां करस्रपत्रैः पैलपाणिपल्लवपटलैः चामरैः।