पृष्ठम्:वृत्तरत्नाकरम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
रत्नप्रभोपेते वृत्तरत्नाकरे-

८० तमभोपेते धृतरनाकरे +५ = V

ननु यदि नेतृता-मवति काममाप्लुता निजनजभेदिनी कुलवियोगिनी तथा । अथ न भवत्तदा–सकलगं प्रभद्रकं तदिह पराभवेत् सततमेव भिन्नताम् ॥८५॥ स० ज० न० न० य० == ।। ७-७ ।-।। ।। 41ss सजना नयाँ शरदशकविरतिरेला ॥८६॥

 यत्र सजना=सगण-जगण-नगणाः, नयौनगण-यगणैौ च स्याताम् सा 'एल ' नाम । कीशी-शरदशकविरतिः= शरैः पश्चमि दशकैः दर्शभिश्च विरतिः=यतिर्यत्र तादृशी ।

 भाषा-जब मगण, जगण, नगण, पुनः नगण और अन्त में एक यगण हो तो उसका नाम ‘ए’ छन्द है H८ ३॥ अ० ०म० य० यb ऽ ऽ ७-७ ॥७- ७-७७-७७ औौ यं यान्तौ भवेतां सप्ताष्टकैश्चन्द्रलेखः ॥८॥

 यत्र भौमगण-गणौ, म्यौ=मग-यगण, यान्तौ=अन्ते एकेन यगणेन संयुक्तौ भवेताम्याताम् सा 'चन्द्रलेख' नाम । अत्र साप्ताष्टकैः=सप्तभिः अष्टभिश्च यतिः कार्यस्यर्थः ।

 भाषा–जसमें मगण, रगण, मगण और अन्त में द ग्रगण हों तो उसको 'चन्द्रलेखा' कहते हैं ।४७॥ अथ [१६] अष्टिः। भ० र० न० न० न० गु ० -- > --*--~*~~*५~*- ऽ । । ऽ । ।। ।।। ।-||-s अत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥८७॥

 भ्रञ्जिनगैः=भगण -गणौ, अयो मगणःएको गुरुश्चेत् ‘कृषभगजविलसितम्’ इति नाम । परन्तु-स्वरात्सप्तमात्परं ख=विराभो भवेत्।

 भाषा–यदि भगण, गण, तन रगण के अनन्तर एक गुरु है तो उसके 'ऋषभगजविलखित' कहते है । उदाहरणं यथा वा--