पृष्ठम्:वृत्तरत्नाकरम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- धृत्ताधिकाराऽध्ययः।। ७९

 भाषा–जिसमें पाँच मगण हो उसके 'कामी झा' कहते है । ( उदा० } यथा वा --

म। कन्हें ! पक्षस्यान्ते पद्यकशे देशे स्वप्सीः कान्तं वक्त्रे वृक्ष पूर्ण चन्द्रं मत्व राणं चेत् । क्षुत्क्षामः गटश्चत। राहु : द्रः पश्चात् तस्माद् ४धन्ते हर्यस्यान्ते शङऐकते कर्तव्यः ॥८श॥ न० न० म० य० यं० ~*~ * ~* === =A" । A ।-।। ।ऽ ऽ ऽ - s s-IS s ननमयययुतेयं मालिनी भोगिलोकैः ॥८४॥

 न-न-मध्य-य-युता=नगण-नगण-मगण-यगण-यगणयुक्ता इयं ‘मलिनी’ भवति । भोगिलोकैः=अणुभिः सप्तभिश्च यतौ सत्यामिति शेषः ।

 भाषा--यदि दो नगण, एक मगराण, पुनः दे। यगण है तो वह छन्द 'मालिनं' कहना है।( उद।e यथा व मम--

मृगमदघ्नचलं पीतकंधेयवामा शिखिशिनशष्ट वद्धधगपाश । अनृजुनिहितमभं वंशमुण्यती धूनमधुरिपुबालामनी पनु राधा ॥८४॥ । न० ० अ० ज्ञ० क्र० ।। - ५ २७ । ।- S -ऽ।ऽ भवति नजौ भजं रसहित प्रभद्रकम् ॥८५॥

 नजौ=नगण्जगणे, भजौभगणजगणी, रसहितौ=अन्ते रगणविशिष्टौ स्यातां चेत् तत् प्रभद्रकं’ नाम छन्चो भवति । सप्तभिः आप्रीभिश्च यतिः ।

 भाषा-यदि नग, जगणु, भाग, जभणु और रमणु है। गे नव उगका नाम 'प्रभद्रक' होता है। यथा वा मम

  • अथव।

असितगिरिसमं स्यात् कजलं मिथुषात्रे मुरतरुवरशाळ-लेखनी पत्रमुद्र । लिखन यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश ! परं न याति ॥