पृष्ठम्:वृत्तरत्नाकरम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
रत्नप्रभोपेते वृत्तरत्नाकरे-

७८ रसप्रभोपेते धृतरलाकैरे

 अथ इयम्शशिकला ( एव ) रसनवकयति=सैः षभिः नवकैः नषभिश्च यतिर्यस्य तादृशी स्यात् चेत् तदा 'नाक' इति नाम छन्दो भयम् ।

 भाषा-यदि उत 'शशिकला छन्द में ६, ६ पर यति करें तो उसका नाम ‘ख’ होना है ।( उदा० ) यथा वा अथ ! सहचर । हचिरतरगुणमयी प्रढिमत्रमतिरमपगनपरिमल । भगव नियम विलसदनुपमरस सुमुखि ! → मुदिनदनुजदरुनहृदये ! !८१॥ वमुखीनियतिरिह मणिगुणनिकरः ॥८२॥

 यदि वसुमुनियतिः=वसुभिः अष्टाभिः मुनिभिः सप्तभिश्च यतिर्यस्याः एवंविधा शशिकला स्यात् तदा ‘मणिगुणनिकर' इति नाम छन्द उच्यते ।

 भाषा–यदि शशिकला में आठ और सात पर यति क तो उस छन्द का नाम ‘मणिगुणनिकर ' होता है। (उदा० ) यथा ! वा- नरकग्पुर्बतु-नखमुरगत रमतमहिमभ-सहनिबमतिः। अनवधिमणिगुण-नकरपरिचितः सदिधिषतिरिव-पृतननुविभवः ॥८२॥ म० म० म० म० म७ ^^ ^^ = - - - ऽ ऽ ऽ- ऽ ७ ऽ- S s s-s s s-ss s मा बाणाः स्युर्यस्यां सा कामक्रीडा संज्ञातव्या ।८३।

 यस्य बाण=पश्च मा=प्रगणाः स्युः, सा ‘कामक्रीडा' संज्ञातव्या=या । पादे यतिः। • मुदिते=द्छे दनुजदलनस्य=श्रीकृष्णस्य हृदये स्रगिघ=मालेव स्वं निवस इति सम्बन्धः । कीदृशी स्रक्–चिरतरगुणमय-मनोहरसूत्रमता, पखे रुचिरतराः= नायकवशकरणे समर्था ये गुणाः सुन्दर्याद्यः तन्मयी सती । पुनः कीदृशी गदिम वसतिः कोमलावासा । उभयत्र समानोऽर्थः । पुनः--अनपगतपरिमला=न अष गतौ दूरीभूतः परिमल सौरभं यस्याः सहचरीपत्रेऽपि पद्मिनीत्वान् सुवा सद्यस्कर सौरभ । विलसदनुपमरमा=विलसन् उद्वच्छन् अमुपसौ रस द्वौ राग वा अस्याः एकत्र अम्लानत्वात् अपरत्र नवयौव्रतवत् । 'झरादं विषे वीर्ये गुणे रागे द्वे रेखः' इत्यमरः । सहचरि ! सुमुखि ! इति सम्बोधनपदं ।