पृष्ठम्:वृत्तरत्नाकरम्.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकारा5यायः । ७७ यः शक्यते श्रुतिभिरेव परोधिगन्तुं किजित्सुयोगनिपुणैर्देवि चिन्यमूर्तिः । उद्भावयन्मनाम स भजत इव भाडू स म्यभाथ करुणव्यवपुर्दिनेश: ॥ (सूर्यशतकम् ) । यथा व सम ('श्रीकृष्णस्तघकशतकं' खण्डकाव्यम् - इत्थं विशेपगुणशालिनि यादवेन्द्रे सक्रेिव नुदति प्रबल बलान्माम् । यत्रैत्रमसि मधुरं हि पिके विरौति तथारूचूतकलि सैनिक कर्केतुः ॥७ ॥ अथ [१५] अतिशक्करी । ल० मु १४ ।।।।।।।।। ।। । ।-S द्विहतहयलघुरथ गिति शशिकला ८०॥

 द्विद्वनद्यलघुः=द्विहताः द्विगुणिता इया =सप्त लघवो यत्र ला अर्थात् पूर्वं चतुर्दश लघवः अन्ते च =एको गुरुः स्यात् सा, ‘शशिकला’ नामोक्ता । सप्तभिः अष्टभिब्ध यतिरित्याम्नायः ।

 भाषा-जिसमें १४ लघु और अन्त में एक गुरु हैं तो उसका नाम ‘श शकला’ है । ( उदा० ) यथा वा। --

  • । ।।। । ।।। ।।! ।ऽ

मलयजतिलकसमुद्र (शtशल त्रयुवतलमदलकगगनगत । सरसिजनधनवदयभलिलनिधिं व्यतनुत विनतर भस पर तरलम ॥८०॥ ल० गु ० १४ – = == = स्रगिति भवति रमनघकयतिरियम् ॥८१॥

  • ‘मलयजे' ति--मयाज चन्द्रन तस्य तिलकमेव समुदितशशिकला=

उतृतचन्द्रकला कत्र, कीदृशं –व्रजयुवतीनां=बलवीनां लम=शोभमानमलकं ललाटभेव गगनं=वियन् तत्र गता, मरमिजनयन:=कमलनयनः श्रीकृष्णः तस्य हृदय मैच सलिलनिधिः=मुद्रः तम्. विनतरभमपरितरलमधुच्छलनं व्यतनुत=चकार चन्द्रकलों दंगे समुद्रों’लनम्नमिद्धेः ।