पृष्ठम्:वृत्तरत्नाकरम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
रत्नप्रभोपेते वृत्तरत्नाकरे-

७४ रत्नप्रभोपेते धूसरत्नाकरे रासक्रीडाकूटमना गोपवधूमिः के सबसे निर्जनवृन्दावनमाप ॥ अथवा -- ह ! तातेति क्रन्दतमाकर्ष विपण्ण- स्तस्यान्वयन् वेतन्नगूढं प्रभवं सः । शल्यश्नतं वीक्ष्य सकुभं मुनिपुत्रं तापादन्नः शल्य आसीत् क्षितिपोऽपि ॥ ( रघुवंशे )। अत्रिधनिरूपणं परं ‘इरेिमीडे’ तेस्रमपि अस्मिन्नव छन्दसि वर्द्धते ॥७३॥ स० ज० स० ब० यु० ।। ५- । 3 :-) I ऽ- । ऽ - ७ सजसा जग भवति मञ्जुभाषिणी ॥७४

 लजसाः=सगण-जगण-सगणःततः जगौ=जगणः एको गुरुश्चेत्स्यात्, ‘मञ्जुभाषिणी’ नाम छन्दो ज्ञेयम् । 'सुनन्दिनी' ति नामान्तरम् । पञ्चभिः अष्टभिeात्र यतिरिति सम्प्रदायः । पादान्त एव यतिरित्यस्मद्गुरवः।

 भाषा-सगण, जगण, मगणजगण और एक गुरु है। ते उखक 'मञ्जुभषिणी’ कह्ते है ।( उद• ) यथा वा

अमृतोभिशीतलकरेण लहायं- स्तनुकान्तिचिनविलोचनौहरे !। नियतं कहानिरसीति वल्लवी मुदच्युते दयाघिन ने मजुभाषिणः ॥७४॥ न० न० त० त० गु० |-||१-s s s s -७ ननतत्तगुरुभिश्चन्द्रिकाऽश्वर्युभिः ॥७५॥

 न-न-त-तगुरुभिः=आदौ द्वौ नगणौ, ततः द्वौ तगणौ, ततः एको शुरुः एतैः कृत्वा ‘चन्द्रिक' नाम छन्दः । अत्र अश्वतृभिः= अश्वैः सप्तभिः क्रतुभिः षभिश्च यतिः।

 भाषा–प्रथम दो नगण, पुनः दो तगण, और अन्त में एक गुरु हैौ तौ उसका नाम ‘चन्द्रिक' होता है ।

  • इति मजुभाषिणं अकलन अच्युते मुदं यषितेति सम्बन्धः ।