पृष्ठम्:वृत्तरत्नाकरम्.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकाराऽध्यायः। ७५

 { उदा० ) यथा वा--उक्तमधस्तात् । ‘क्षम’ लवण एव ‘चन्द्रिका’ इति नामान्तरन्यामेनेष्टसिद्धचत्र पाठश्चिन्त्यः ॥७५॥ अथ [ १४ ] शक्करी । अ० त० न० ल० २०

= = --^^

७ ७ ७-७ ।•l । ऽ-s s म्तौ न्सौ गावलग्रहविरनिरसम्भाधा ॥७६॥

 म्तौ=मगणतगणैौ, कौनगण सगणैौ, गौछौ गुरू च एतैः कृत्वा ‘असम्त्राधा' नाम छन्द उच्यते । कीदृशी-सा अक्षग्रह चिरति=अक्षः पञ्चभिः ग्रहैः नवभिश्च विरतिर्यत्र सा तादृशी ।

 भाषा-यदि मगण, तगण, नगग, सग और अन्त में दे। गुरु है तो उस छन्द का का नाम ‘असम्बध' जानना।। { उदा० ) यथा वा -- वीर्याप्तं येन , चलति णवशान् क्षिते न्यन्दै जात, घरणिधि शमसत्रधा । अर्गस्थित्यर्थप्रकटनमनुमबन्धः साधून बाधांप्रशभयन स कंसारिः ॥३६॥ न० न० र० स० ल०० -= ----------- । ।।।। )- ऽ । ऽ -। ऽ -1•s ननरमलघुगेः स्व्ररपराजिना ।।७७।

 ननरसलघुगैः=नगण-नगण-गण-सगण-लघु-गुरुभिश्च ‘अप रजिता भवति । स्वरैः=खराश्च स्वरात्येकशेषः । सप्तभिः सप्तभिश्च न्वा यतिरित्यर्थः ।

 भाषा–यदि नगण, नगण, गण, सगण, एक लघु, एक गुरु है तो उस छन्द का नाम 'अपराजिता’ । ( उद• ) यथा – यदनद्वभुज-प्रनाथकृतरूपदा यदुनित्रयचमूःपंप जित् ।

  • ‘वीर्थाम्ना विनि--थेन श्रीकृष्णेन उचलताः दीपिते वञ्चनं । रणवशा=रणं

द्वारीकृत्येत्यर्थः, दैत्येन्द्री=कंगे क्षिपे=प्राहुगीझने मति धरणिः=पृथ्वी असम्बाधा= निर्ड स्रा जत, मः धर्मस्थिभ्यर्थ-धर्मरक्षार्थं प्रकटिननसुखधन्धः=खमाययाऽऽविर्भूत मगुणनिः कंसारिः साधूनाम्=महान्मनां स्वभानां बाधां=पछिां प्रशमयतु । 'परित्राणाय साधून विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ' इति (भ० ग• ) मुनेः।