पृष्ठम्:वृत्तरत्नाकरम्.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण) - वृत्राधिकाराऽध्यायः। ७३

 भाषा--यदि ( कमशः ) मगण, नगण, जगण, रगण और एक गुरु हो तब उस छद का नाम 'प्रहर्षिणी’ होता है । तीन तथा दश पर यति । ( उद• ) यथा वा S S - । t !| S 1•SS S बिद्वासै, यदि मम दोषमुद्रिरेयु- यदि वा, गुणगणमव कीर्तयेयुः । ततुन्यं, बत ! मनुत मने मदीयं तक, यदि पनरेवमाह मन्दः ॥७१॥ ( सर्वज्ञस्ममुनिः । ज० भ० स० ० ०

~*~

। $ 4-3 । - 1 । ऽ • ऽ ।ऽ ऽ चतुर्हरिह रुचिरा ज्भ मरौ गः ॥७२॥

 उभौ=जगरणभगर, सगैसगणरगणौ, गः=एको गुरुश्चेत् इदछन्वश्शाने ‘रुचिर' नाम स शेथा । चतुर्मुहैः=चतुर्भिः नत्र भिश्च यतिीया ।

 भाषा–यदि जग भगगण, भगण और रगण हो तो तुमको नाम ‘इचिर' होता है । ( उद। ० ) यथा वा । ममैव -- अमेiधन जगत न थे यन्नः परश्वर, म झ र मखी. म जलम् । अ ! प्रक्षालरुद्र क । है.९ (त्त . 13 , म झन र ते मदात्त. ।। ७५|| म० त० य० स० ० -- ~~=A ऽ ऽ ऽ-8 8 ।-IS 8-1-S वेदं रन्धैम्त यसगा मत्तमयूग्स् ॥७३॥

 स्तौमगानमण, य-स=पुराण-भगण-गुरवः ‘मत्तमयूरं नाम छन्द उच्यते । वेदैः=चतुर्भिः =नवभिश्च श्रुतिः।

 भाषा–मगए, नगण, थगए, माणु और अन्त में एक गुरु है तो ‘मसमयूर' छन्द कहता है । ( उदा० ) यथा वा-

  • लाठून्य-भत्तभयरवनकान्नं

धुन्यन्नीपा-भेदपर्योदनिरारम्यम् । गेपवधूभ. सह गमी/ड्रकृष्टमन गभी।इथा रामलय आकृष्टं मन यम्य म न दृश वंसगंमा भूः ॐ लक्ष तृयतो नतनामातन्वाना ये मसः मयूगः तेथे वनभिः केकाभिः कान्तं मनहरि । तथा दृश्यन्ते। वयुमा देलायमान ये नीप, कदम्य : तेषाम् आर्मी न-मोरभध्यानं यः पयोदानिन्न मेघस्पर्श समीरः शनलः इत्यर्थ , नैन रम्यम. एतादृशं निर्जनवृन्दचममापेति सम्बन्धः ।