पृष्ठम्:वृत्तरत्नाकरम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
रत्नप्रभोपेते वृत्तरत्नाकरे-

७ रत्नप्रभोपेते सुरक्षाकरे तब मुखतामरसं मुमुत्र ! हृदय-तडागविकाशि ममास्तु ॥ इति ॥६॥ अथ [१३] अतिजगती । म० न० त० न० गु० - - ~~^2 -- ।।- } । ।-७ ७ - ७ S -७ तुरगरसयतिनौ ततौ गः क्षमा ॥७०॥

 न=ङ्कौ नगणैौ, ततौ=ौ तगणौ, गर्भ=एको गुरुश्चेत् सा ‘क्षम ’ नामोच्यते । कीदृशी-मुरगग्सथतिः=मुरगैः सप्तभिः रसैः पभिश्च यतिर्यत्र । इमामेव ‘चन्द्रिका' माहुः - । ‘उत्प लिनी’ इत्यपरे ।

 भाषा-यदि वे नगण, द नगण, एक गुरु है तो वम छन्द को ( प्रयो दशसरा जाति में ) ‘चम’ कहते हैं ।( उदा० , यथा वा

  • इह दुरधिगम. कि पदवनभः

सतनमतः वंvयन्त्यन्तरम । अममतविपिन बेददिग्व्यपन पुरुषमव परं ५नयंनिः परमी ! ( भारविः ) ॥७०॥ म० न० ० र० गुना

    • -^-> Br.

७ ५ ७-||-|७ ।•S! -४ श्न जौ गस्त्रिदशयतिः प्रहर्षणीयम् ।।७१।। बौ=मगएनगणैौ, ज्ञ=जगणरगणौ, ग=एकश्चेद् गुरुः तदा इयम् 'प्रहर्षिणी’ नाम । त्रिदशयतिः=त्रिभिर्दशभिः यति येन सा। कीदृशं तत्-स्फुटा विमला सुषमा परमा शोभा एव मकरन्दः पुष्परसः नेन मनोज्ञे हृद्यम् । पुनः कीदृशम्-व्रजस्य ललनानां गौपना नयनान्येव अलयो भ्रमगः तैः निपीतं सादरमीहितमित्याशयः ।

  • हि पर्वते सुतरं न भवतीति असुनरं दुस्तरमित्यर्थः। अन्तरं=मध्यभागम्, पुरुष

पत्रे अन्तरं तत्त्वम् दुरधिगमै.=दुर्मुहै ,दु दैनधिगन्तुमशक्यैः अगमैः=पुराणादिभिः किञ्चिदेव सततं वर्णयति नतु कदाचित् प्रत्यक्षेणापि निःशेषं ज्ञातुमशक्यत्वादिति भावः । किन्तु-अतिविपिनम्=अतिगहनं दिग्स्यापिनम् अमुं गिरिं हिमवन्तं परम पुरुषं परमात्मानमिव परं केवलं पद्मयोनिर्णयेद नान्य इत्ययैः ।