पृष्ठम्:वृत्तरत्नाकरम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकाराऽध्यायः । ७१

 ननौ-चौ नगणैौरौ=दौ रगौ चेत् स्याताम् 'प्रभा' नाम सा । कीदृशी-स्वरशरविरतिः=खरैः सप्तभिः शरैः पञ्चभिध विरतिर्यत्र सा तादृशी ।

 भाषा –यदि दो नगण, दो रगण हों तो उ छन्द को ‘प्रभ ’ कहते है। उदा० ) यथा वा मम

रणथएगतस्य भीम/कृते भजन गणैः प्रतापर्भः । यवनत्रनवद्भवे। करींमधे कथा १। १मा प्रभा ॥६७ न० ज० ज५ र० ।।1- । ७ -७ -७ । ७ भवति नजावथ मालती जगें ॥६८५

 न झ=नगणजगगौ अथ ज=जगगरगगौ स्यातां चेत् सा ‘मालती' भवति । एञ्चभिः सप्तभिश्च यतरित्याग्नयः।

 भाषा---नमग, जगण, पुन . के जगण औ३ २ग हो । तो वह छन्द 'मलनी ’ नाम कहता है।’ उदा० ) गथा - – ३ ९ कथययन ! के । अनेन मधुर भाग्नमनाल५. १ कमलभनचनभम| लेष तनम्न गलत मुहुः ॥६८॥ नं० ज०ज० य० ।।I-१ ७ IS - } ७ इति बद तामग्मं नजजाद्यः ॥६६॥ न-ज-जान्=नगण्-जग -जगणान् अर्थात् एको नगणः क्रौ जगणौ ततः परमेको यगणः स्यान् तन् ‘तामरसम्' इति घद= कथय अर्थ जानीहि । पादे यतिः । भाषा-यद प्रभम एक नगग, पुनः दो जगण के अनन्नर एक यगढ है तो उमझ नाम 'मरम' जानौ । उदा० यथा ब - > फुटमुपममकरन्दमनी व्रजलिठनानयननिमीशम् । ५ फुटेति-३ मुशने मुगरे : तव मुखनामरसम्मुखमैव तामरसं कमलं मम हृद्यतडागविकाशि=इयमेव तडागः तत्र विकाशि प्रफुकिनं अस्तु इति सम्बन्धः। - -- - -