पृष्ठम्:वृत्तरत्नाकरम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
रत्नप्रभोपेते वृत्तरत्नाकरे-

७७ रत्नश्रमोपेते वृसरकाकरे १० अ० स०म० ऽ ऽ ऽ- ७ । 1-।। ५-७ ७ ७

  • अब्ध्यङ्गः स्याञ्जलधरमला म्भौ स्फ सौ ॥६५॥

 भौ=भगण-भगणौ, मौ=सगण-मगणौ च चेत् स्याताम् क्षा 'जलधगमाला' नाम । अध्यष्टाद्वैः=छिन्न' इत्यनुषङ्गः चतुर्भिः, अष्टभिश्च पाद्यतिः । इयमेव 'कान्नोत्पीडाइति ज्ञेयम् ।

 भाषा–यदि मगर, भगण्, भगण, पुनः एव मगण है। तौ बखका नाम 'जलधरमाल' होता है । ( उदा० ) यथा वा

या भक्तानां, कलिदुरितोत्तप्तनां तपच्छेदं, जलधरमाला नव्या । भव्यकरा। , दिनकरपुत्रीले कंलीलोल, हरितनुरध्यात्स वः ॥६५॥ ० ज० अ० यe ! । I- 1 ऽ 1-S | |-|ऽ ऽ इह नवमालिनी नजपरौ यौ ॥६६

 यदि नजपरौनगणजगणभ्यां परवर्तिनौ भ्यौ=भगणयगणैौ स्याताम् तदा इह=छन्दःशास्त्रे 'नवमालिनी’ स्यात् । अष्टाभिः, चतुर्भिश्च यतिरिति शुद्ध। । ‘नवमालिका' इत्यपि नाम ।

 भाषा-यदि नगण, जगणःभगण और यगण हो तो उसको ‘नवमालिनं' जानन । ( उदा० ) यथा वा

नववरसङ्गमार्थनयनञ्च चतुरतरलेलेफरसबद्धा । बद बुध । कीदृशी भवति रामा शृणु नवमालिनीयभधिरासr ॥६६॥ व० न० र० र० ८५ -५ = ।। 1-1।।- । 3 - 1 खरशरविरतिर्ननौ रौ प्रभा ॥६७

  • अधिपदेन चतुर्णाम्, अन्नपदेन अष्टानां प्रहणम् । योगशास्त्रे-यमनियम

सनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपाणि अर्यो अनि भवन्ति ।