पृष्ठम्:वृत्तरत्नाकरम्.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण) - वृणाधिकाराऽध्यायः । ६९ प्रमिताक्षरा मुररिपर्भणिति- व्रजसुश्रुवामधिजहार मनः ||६२॥ न० न० भ० ० } । |-|।।-७ । । -७ } ऽ ननभरसहिताऽभिहितोज्ज्वला ।।६३।।

 ननभरसहिता=नगण-नगण-भगण-गण्युता 'उज्ज्यला' नाम अभिहिता=कथिता । पादे यतिः ।

 भाषा–यदि दो नग, एक भगण, एक रगण हो तो उसके ७ज्ज्वला कहने है।( उ ५ ) यथा वा मम--

। यि ! निजहितवर्तनकमिनः । शृणुन मम नगः ! वचनं महत् । परिणयत महकुमत का वरतनुमिह शान्तिमहज्ज्वलभु ॥६३॥ भ० म० य० य०

35 - 8 S - S ऽ - । ऽ ऽ पूश्चाधैश्छिन्ना वैश्वदेवी ममौ यौ ॥६४॥

 भN=ङ मगर्यो, यौ=छ च यगणं स्याताम् तदा पश्चवैः पञ्चभिः सप्तभिधा छिन्नातिसनी ‘वैश्वदेवी’ नाम छन्दः ।

 भाषा-यादि दे मगण और दो यगण हो तो उस छन्द को 'वैश्वदे कहते हैं । पाँच और भात पर अनि । ( उदा० ) यथा वा अर्चामन्येषां, स्वं विहायामराग- भर्तृतनैक, वमभ्यज्य भव्य । तत्राशेषात्म, न्यधत भाविनी ने भ्रान ! मम्पन्नामधन + ईश्वदेवी ॥ ६ ४॥ - अयीति. -मदन=पूजनीयं वचनं सुखदकंवत् शान्तिरेव मह उसवस्तेन उश्वल'म अकलहकारिणी शुचिप्रिय चेत्यर्थः । + वैश्वदेवं आराधना=मर्चनमुग्घी उपसना भविष्यतीति शेषः । सकलदेवानां वैश्वरूपाम्नःपानित्वा तद्भावार्चने मकनमर्चनमिद्धेः । ननन्कामानाप्तौ ततइंचार्चन विधवपि मूलार्चनेन मकलफन्लाबप्तिरित्याशयः । 'फलमत उपपते' ( अ० सू• ३२३ ८ ) इति प्रश्नदर्शनात् ।