पृष्ठम्:वृत्तरत्नाकरम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सस (वर्ण)-घृताधिकाराऽध्यायः । ६५ । 5• SS•IS S -। ऽ s

  • सदारात्मजशतिश्रुत्य विहाय

स्वमेतं इदं जीवनं लिप्समानः । मग सेशित: कालियेत्थं कुरु त्वं भुजङ्गप्रयातं सुतं साभराम ॥ अन्यद्धोदाहरणं यथा-- पुरः साधुबहूति मिथ्याविनीतः परोक्षे करोत्यर्थनाशं तशः । भुजङ्गप्रतापमं यस्य चित्तं यजेन्नाशं दुश्चत्रं मित्रम ! ४॥ २० ० र० र० १ २ । ७ १ ४-ऽऽ- ७ । ७ श्चतुर्भिर्युता स्रग्विणी संमता ॥५६॥

 चतुर्भिः कुंत=अर्थान् यत्र चत्वारो रगणा एव सन्ति स्म। 'स्त्रग्विणी’ नाम सम्मता । इह शास्त्र इति शेषः । पावे यतिः ।

 भाष-अममे केवल चार गण हो । उस कन्द को 'प्रग्वि कहते है । वदा० ) यथा वा-

  • इन्द्रनीलपर्कनेब या निर्मिता

शतकभद्रवटङ्कना शुभने । नयमेधछविः पीतलोम हरे मूर्तिरास्नां जयायशीमि श्रविणी । ये गणे युक्ष्यते निर्भर निर्भग्र स्यागिता यम्य सर्वस्वदानवधिः । तं नरं वीक्ष्य लक्ष्मीर्यशः सग्विणी। नुनमभ्येति मकीर्तिशक्रांशक ॥६॥

• सुदारैति--हे ! कलिय । भुज ! मया केशितः भन दारात्मजशनिभ्यः सह बर्तमानः, जीवनं-प्राणनं लि'ममानः एनं स्वं इदं विहाय इत्थम्-अमुना प्रकरण त्वं दुनंशगं सगराय प्रयातं कुरु । समुदं गत्वा नत्र चामं विधेर्हस्यर्थः । + 'इन्द्रनौले' -या इन्द्रनीलमणिना निर्मिनेच, या च शातकुम्भद्रवेण=भाव- नि र्णरसेन अलङ्कृता मर्दितेव शोभते, या नेत्र्यमेघच्छुचिः=नूनन जलधररुचिः, पीत वासाः=पीताम्बरा चाम्ति या च उरक्षि स्रग्विणी=वनमालपेन मा डरे.=श्रीकृष्णस्य मूर्ति:=सुः अपाय=अवकर्याय आस्ताम् ।