पृष्ठम्:वृत्तरत्नाकरम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
रत्नप्रभोपेते वृत्तरत्नाकरे-

६६ रत्नप्रभोपेते वृक्षरक्षाकरै न० अ० ज० र० ५ ८ ८ ९ ।। 1-४।।- $ 1-s।s भुवि भवेनभजरैः प्रियंवदा ॥५७

 नभजरैःळनगण-भगण-जगण-रगणैः भुविलोके प्रियंवदा' नाम छन्दो भवेत् । पादे यतिः ।

 भाषा-यदि ( क्रमशः ) नगण, भगण, जगण, रगण हो तो उसको "प्रियंवदा’ कहते है।( उदा - ) यथा वा मम--

।। != $ । •IS - S। S मनि यस्य मवनं प्रियंवदा सकलकृत्यकरणे कुशाग्रधीः । रतिषु चाटुवचसां विलासिनी फलति जन्म ननु तस्य हसिनी ॥५७ त० य७० त० य० ऽ ऽ - S - ऽ ऽ । ऽ यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥५८॥ |

 त्यौ त्यौ=अर्थात् तगण-यगण-तगण-यगणाश्चेत् स्युः सा 'मणिमाला' नाम उच्यते । कीदृशी-गुहवक्त्रैःपभिः षभिश्च ङ्क्षाि=यतिमतीत्यर्थः ।

 भाषा यांद प्रथम एक तगण, एक यगण, पुन: एक तगण ऑर यगण हो ते। उसका नाम 'मणिमाला' जानन ( उव० ) यथा वा--

  • प्रहृमरमौ%, रङ्गपत्रलते

आतप्रतिबिम्ब शोण मणिमाला । गोविन्दपदन्जे, राजी नक्षत्राणा मास्तां मम चित्तै, ध्वन्तं शमयन्ती ॥५८॥

 * 'प्र' ति-प्रहा=नीभूता येऽमरार्देवाः तेषां मौलीमुकुटे, कटुरो – रमपललुते=ओपलैर्मणिभिः रचिते । या शोणा=रक्त मणिमाल ( इव ) जातप्रतिबिम्बा=ईक्रान्ता गोविन्दपदाब्जे=श्रीकृष्णचरणसरोजे नखराणम्=नखन राजी=पछिः सा मम चित्ते आन्तं=तमः, अन्धकारमज्ञानं वा शमयन्त=अभिभ- वन्ती आस्ताम् ।