पृष्ठम्:वृत्तरत्नाकरम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
रत्नप्रभोपेते वृत्तरत्नाकरे-

६७ रतनभोपेते कृतरकाकरे

 भाषा--यदि ( कम से ) नगण, यगण, पुनः नगण और यगण है तो उसका नाम ‘कुसुमविचित्रा’ हैं । उदाहरणं यथा वा--

विगलितहरा सकुसुभमाला सचरलक्षािवलयसुलक्षा । विरचितवें सुरतविशेषं फथर्यात शम्या कुसुमविचित्रा । यथा वा मम-- ।। - S - T - S S कुसुमविचित्रा विलसति । कान्ता रतिसमये गुम्फितकवरतिः । युवजनभावैर्विलसितहवा पुरुसुर्तीचैर्जगति सुलभ्या ॥५३॥ ० ० ज० ० ।ऽ।। ७- । ७ - ७ रसैर्जसजसा जलोद्धतगतिः ॥५४॥

 जसजस=जगण-सगण-जगण-सगण यश सा एवंभूता ‘जलोद्धतगतिः’ नाम । कैः रसैः उपलक्षिता इति शेषः । रसाश्च रसाश्व इत्येकशेषे तैः रसैः अर्थात् पभिः पभिर्यतिभ्रती । भाषा-यदि जगण, घमण, पुनः ( एक ) जगण ( एक ) स्रगण हो न उखको 'जलोद्धतगति’ कहते है । उदाहरणं यथा वा-- भनति समरे बहूनपि रिपून् हरिः प्रभुरसी, भुजोर्जितबलः । जलोद्धतगतिर्यथैव मकर स्तरतूनिकरं करेण परेतः ॥२४॥ य० ० य० य० । ७१७ -ss-le 5 भुजङ्गप्रयातं भवेचैश्चतुर्भिः ॥५५।

 चतुर्भिः यैः=यकरैः ‘भुजङ्गप्रयातं’ नाम छन्दो भवेत् । अत्र पादान्ते यतिः । षभिः षभिश्च यतिरिति घन सम्प्रदायविरोधी। एकपेशी घा स्यात् ।

 भाषा-यदि चार यगण ह तो उसका नाम ‘भुजङ्गप्रयात’ होता है । उदाहरणं यथा वा --