पृष्ठम्:वृत्तरत्नाकरम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सस ( घर्षे ) tधिकारऽध्यायः ।६३

 नौबौ नगग़ौ, म्यौ=मगणयगणौ चेत्, अयम् ‘पुट' ति । कथम्भूतः पुटः वसुयुगविरतिः=बहुभिः आधुभिः युगैः चतुर्भिश्च विरतिः विराभो यत्र स इत्यर्थः ।

 भाषा–यदि दो नगण, एक मगण, एक यगण हो तो उस छन्द का नाम 'पुट' होता है। उदाहरणं यथा वा--

। । - S - S -\SS न विचलितं कथन्न्यायमाग वमुनि शिथिलमुष्टिः पार्थिवे। यः । अमृतपुट इवासौ पुएयकम भवति जगति सञ्यः सर्वलोकैः ॥५१॥ न० न० ० ० -- ~~५ - ५ ।। ।~| | |-६ ।- S IS प्रमुदितवदना भवेझ ररौ |५२।

 नौ=दौ नगौ, रौ=द्वौ रगणैौ च स्याताम् तदा ‘प्रमुदितवदना ' नाम वृन्दो भवेत् । पदे यतिः । इयं कचित् 'चञ्चलाक्षिका' कचिव ‘मन्दाकिनी’ इत्युक्तं ।

 भाषा–द नगण, और दो रगण हो। तो उस छन्द का नाम प्रमुदितयदना' होना है। उदाहरणं यथा ब--

  • बलिदमनत्रिो के भौ संगता

पदजडहि यस्य मन्दाकिनी । सुर निहितासिताम्बुजन्नइनिभा हरतु जगदघानि पीताम्बरः ॥५२॥ न० य० न० य० ।। !- ७ - | | 1-1 ऽ ऽ नयसहितं न्यौ कुसुमविचित्रा ।५३।

 नयसहितौनगणयगणसहितौ यौनण्यगणौ अर्थात् पूर्व = नगणःततो यगणःपुनर्नगणःपुनरेकः यगणः स्यात् सा 'कुसुम विचिश' इत्युच्यते ।

  • अति-बलिदमनविधौ=उलिमयनकाले इत्यर्थः । यस्य पदशलरुहि=

चरणसरोंजे मन्दाकिनंग सुरनिहितसिनाम्बुजननिभाi=ईशपेिंसश्वेतकमलमाला- इशी बगैौ=रेंजे, व पीताम्बरो जगदघानि=जगतां पापानि हरन्ति शुमासंशनम् ।