पृष्ठम्:वृत्तरत्नाकरम्.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
रत्नप्रभोपेते वृत्तरत्नाकरे-

६ रङ्गप्रभोपेते धृतरनाकरे ० अ० ० र० -- ~= = = | | |- । 1-3 | |- १७ द्रुतविलम्बितमाह नभौ भरौ ॥५०॥

 नौ=गण-भगणैौ, भरो=भगण -रगणौ चेद् भवेताम् तदा श्रुतविलम्बितम्’ नाम आई पिलमुनि’ रिति शेषः । पादं यतिः ।

 भाषा--यदि नगण, भगण, पुनः भगण, ( अन्त में ) एक एक गण हैं। तो उनको 'दुतविलम्बित' कहते है ।( उदा० ) यथा वा मम

अपि ! मन ! न मनोरथसन्तर्हि परिविहाय सहायतमं हरिम् । भजसि तापसतपममुच्छिदं पथि मते कुमतेः परि सभ्रमत् * । यथा वा-- मस्प्रणीतं गुर्वष्टकम् । तत्रत्यमेकं पद्यमुदाहराम यदि भत गुरोः पदपङ्कजं मह्यं भवरोगमऋषयम् । अथ नरः परमं पदमञ्जयै अठरधाजठरं न बिभृयुः ॥५०॥ न० न० मी० य० -~५ - > == ।।|-||- S - G बसुयुगविरतिर्न म्य पुटोऽयम् ॥११॥ आयुधिकम्ञ्शत्रवम् । 'शनार्जने धूम्रायुधीयायुधिकः समाः इत्यमरः । तटकस्दाहरणं ममापि यथा त्यज । दूरत पब शठं मनुजं परवित्तहरं निरर्थकरम् । मज ! साधु नरं परया दयया सहितं स्वहितं यदि वाञ्छति शम् ॥

  • सुमतेः मते पथि ‘परिश्नप्रमत्’ इति मनोविशेषणम् । अन्यद्वा

।ऽ ।ऽ । ऽ । । ऽ।ऽ ब्रूतगतिः पुरुषो घनभाजनं भवति भन्दगतिश्च मुसोजितः। द्रुतविलम्मितसैकगतिर्नुपः सकलज्मसुतं प्रियमश्नुते ॥