पृष्ठम्:वृत्तरत्नाकरम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- धृताधिकाराऽध्यायः ।। ६१ , दैत्येन्द्रवंशद्भिरुदीर्णदीधितिः पीताम्बरोऽसौ जगतां तमोपहः । यस्मिन्ममज्जुः शलभा इव स्वयं ते कंस-भुस मलद्विषः । । अन्यरुदाहरणं यथा कुर्वीत थो देवगुरुद्विजन्मना मर्जापतिः पालनमर्थलिप्सया । तस्येन्ध्रवंशेऽपि गृहीतजन्मनः सञ्जायते श्रीः प्रतिकृरवर्तिनी ॥४८॥ स० ० ?० स० ।। ५--१ । ऽ- । । ऽ इह तोटकमम्बुधिसं प्रथितम् ॥४॥

 इक=छन्दःशास्त्रे अम्युधिसै:=वतुर्भिः सगणैः ‘तटकम्' नाम छन्दः प्रथितम्प्रसिद्धम् । पादे यतिः ।

 भाषा-चार सगण हो तो वह छन्द “तोटक' नाम से प्रसिद्ध है । ( उदा० } यथा वा--

+ यमुनातटमच्युतकेलिकला लसदभिसरोरुहमड्गरुचिम । मुदितऽ८ कलेरपनेतमर्च यदि चेच्छसि जन्म निजं सफनम ॥ ४॥

 दैत्येन्द्रवंशस्य अग्निः नाशकन्वात्, उर्दर्णदीधितिः-उद्रतकिरणः सर्वतो विमारिप्रतापवरवात् पीताम्बरः श्रीकृष्णे हरिः। मयद्विषः-असुरा ।

+ ( है ! सग्ने ! ) यदि च स्वं यं निजं जन्म मफलमिच्छामि तद! कलैः अषम्=दपम् अपनेतुं=दूरीकर्तुं मुदित =६ष्ट- सन् यमुनातटम्=कालिन्दीतीरम् अट= श्रम । कदृशं तटम्—अच्युनेति । प्रच्युतः=नष्टवन् ममाश्चर्यं चरषि सर्वदा स्व पादपरिभ्रष्टः कूटस्थनित्यत्वान्, तस्य या केलिकन्-लीला ‘लोकयतु ललकंबल्या' ‘ब्र० सू० २।११३) इति दर्शनात् तया केलिकला लमत्=शोभमानं यदटप्रिमरो रुई-चरणकमलं तस्य मनेन=मम्भन्धेन रुचिः=शंभा यस्य नन्। अन्यदुदाहरणं यथा त्यज तौटकमर्थनियौगकरं प्रमदधिकृतं व्यसनौपहतम् । उपघमिरमति सचिवं नरनायकभीरुकमायुविकम् ॥