पृष्ठम्:वृत्तरत्नाकरम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
रत्नप्रभोपेते वृत्तरत्नाकरे-

श्वभ्रमोपेते धृतरनाकरे चन्द्रबर्म हितं घनतिमिहैः राजबर्म रहितं जनगमनैः । डबर्म तदलंकुरु सरसें । कुञ्जबर्मन हरिस्तव कुतुझी ॥४६॥ ज० त० अ० ० । ७ - ७ ७ १-७ - ७ जतौ तु वंशस्थमुदीरितं जरौ ।४७।

 तु=चेत् जातौ=जगएनगणौ, ( अथ ) जरौ=जगणरगणौ स्या ताम् तदा 'वंशस्यै' नाम कुद उदीरितम्=उक्तम् । पावे यतिः ।

 भाषा-यदि जगण. तगण, जगण, गण हो तो उसका नाम 'वंशस्थ' इत! हे । उदाहरणं यथा वा

द्र अवश्यमव्यष्वनवग्रहग्रह यया देश चाबति वेषमः स्पृह। तृणेन वश्येव तयऽनुगम्यते जनस्य चित्तेन भृशाऽवशात्मना ॥ (नैषधम् । अथवा उवाच धात्र्या प्रथमदितं वचो ययं तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नन्नः प्रणिपतशिक्षण पितुर्मुदं तेन ततान सेऽर्भकः ॥४I ( रघुवंशम् )। ३० त० ज० ० ७ ७ - ७ l७ -ऽ।ऽ स्यादिन्द्रवंशा ततजै रसंयुतैः ।४८॥

 ततश्रतगण -तगण-जगणैःकीदृशैः रसयुत=अन्ते र गणो पेतैः तदा 'इन्द्रवंशा' नाम छन्दः स्यात् । पादे यतिः ।

 भाषान्यदि दो तगण, एक जगण, अग्न में एक रगण है । उसका नाम 'इन्द्रवंश’ है । उदाहरणं यथा वा

  • अवश्यभध्येषु=प्रवश्यं भवितुं योग्येषु अनवग्रहः=शैचुमशक्यः प्रहः हठौ

यस्याः सा वेधसः=विधातुः स्पृह=इच्छा यया दिशा धावति–येन २ माण यद् यद् विषयीकरोतीत्यर्थः, सुशऽयशास्मना=प्रत्यन्तं परवशेन जनस्य धितेन तथैष दिश अनुगम्यते, विधातृसङपाङ्सायैव जीवस्य इदयमित्याशयः । तृणेन वायैति उपम।।