पृष्ठम्:वृत्तरत्नाकरम्.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सस (वर्ण)- वृत्तचिकाराऽध्यायः । ५७ इत्येवं में जनयति मनसि प्रीतिं कान्ते परिसरसरसि ॥३८॥ र० न० र० ल० गुo ५ ८ ८ S।S-१ । । •S। S--> रामराविह रथोद्धता लग ॥३६॥


 रात्रगणात् ना=गणरगणौ स्याताम्, ततः लगौ=एको लघुःएको गुरु, सा इदछन्दःशास्त्रे ‘थोद्धता’ नाम । पादे यतिः ।

 भाषा-रगण, नगणगया, एक लघु, एक शुरु हो तो उसका नाम 'थोद्धता’ है। ( उ• ) यथा वt – या करोति विविधैर्वेि समं सन्नतिं परगृहे रत च या । म्लन ययु भयनोऽपि बान्धवान् मार्गशूलिरिव सा रथोद्धता ।३८।। र० न० भ९ २० ~* ~*~*~ ~~ |-|} -७ ।4-७-s स्वागतेति रनभादूगुरुयुग्मम् ।४०।।

 रनभात्=रगण-गण-भगणेभ्यः परं गुरुयुग्मम्=गुरुद्वयं चेत् सा ‘स्वागता’ होय । पादे यतिः ।

 भाषा–यदि रगण, नगण, भगण के अनन्तर दो गुरु हैं तो उसका नाम ‘स्वागता' जानना । ( उ१ ) यथा वा--

 * यस्य चेतसि सदा मुरबैरी बलबीजनविलासविकलः ।

 तस्य नूनममरादयभाजः स्वगतदरफरः सुरराजः ॥४०॥ न० न० स० २गु० । ।-1।।•। - -७ ननसगगुरुरचिता वृत्ता ॥४१॥

 ननसगगुरुरचिता=यदि द्वौ नगणौएकः सगणःद्वौ गुरु, एतैः रचिता वृता' ला उच्यते । चतुर्भिः सप्तभिश्च यनिः । अस्यैव छन्दसो 'चुतम्' इति नामान्तरम् । तादृशसरोवरस्योद्दीपनविभावत्वात् । ‘कन्ते’ इति विषये सप्तमी ।

 * ‘यस्य’ इति । वल्लवीजनवलासषिलोलः=गौपजनरासमनोहः क्षुर्वै'= मुरारिः । अमरालयभाजः=श्वर्गतस्य जनस्य।