पृष्ठम्:वृत्तरत्नाकरम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
रत्नप्रभोपेते वृत्तरत्नाकरे-

५८ रकप्रभोपैते शृणुरक्षाकरे

 भाषा– नगण, एक सगण, दो शुच ह सौ ‘धूता' नाम छन्द कहना है । उ ) यय या --

द्विजगु-परिभवकारी यौ नरपति-तिधनलुब्धाश्म । ध्रुबमिह निपतति पापोऽस फलमिव पवनहतं वृन्तात् ॥ ४१ ॥ न० न० ए० ल० ० ~*~~*~*~ ।।। ।।ऽ । ऽ -| ननरलगुरुभिश्च भद्रिका ॥४२

 ननरलगुरुभिश्छत्राभ्यां नगणाभ्याम् एकेन रगणेन, एकेन लघुना, एकन ध गुरुण। * भद्रिका’ नाम भवति । पावे यतिः ।

 भाषा-- भगण, एक रगण, एक लघु और एक शुरु है तो उसको ‘भपिका’ जानन । ? उ• ) यथा वा मम-

।। ।।। । ऽ। ऽ । ऽ इह जगति परेश्वरो महान् मनुजनकृतिरक्षणाय यत् । निगमसरणिमादिदेश तत् परिचिनुत जनाः ! दयां विभोः |४२॥ र० ज७ र० ल०० ऽ । । ऽ ।ऽ ts--> रयेनिका रजो रलौ गुरुर्यदा ॥४३॥

 यदा ज=गणगणैौ रलौ-गणलघू अर्थात् एको रगणः एको लघु, गूची=एक गुरुः स्यात् तदा 'श्येनिका’ इत्युच्यते । श्येन्येव श्येनिका । पावे यतिः ।

 भाषा-रगण, जगण, रगण, तदनन्तर एक लघु और गुरु हों तो उसका नाम ‘श्येनिका’ है ( उ० ) यथा वा

 यस्य कीर्तिरिन्दुकुन्दबन्दन-श्येन्पशेषौकपावनी सदा ।

 जाह्नवीव विश्वबन्धविभ्रमा तं भजामि भावगम्भभयुतम् ॥

अन्यछा यथा

रश्चिरायताप्रनासिका

त्रशला कठोरतदणनदिनी । युद्धकाङ्किणी सदामिषप्रिया श्यैनिकेब सा विगईितानना ॥४॥