पृष्ठम्:वृत्तरत्नाकरम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
रत्नप्रभोपेते वृत्तरत्नाकरे-

५६ रत्नप्रभोपेते धृतरनाकरे भ० त० न० २० १ ५ २ = = ऽ।|-s I-।। 1-2-3 पश्चरसैः श्रीर्भतनगरैः स्यात् ॥३७॥

 भतनगरौ'=भगण-तगण-नगणैः द्वाभ्यां गुरुभ्याशे 'श्रीः ' नाम छन्दः । पशरसैः=पञ्चभिः पभिश्च यतिः।

 भाषा–भगण, तगण, नगण और दौ शुरु होने पर ‘ओ’ नाम छन्द कहाता है । ५, ६ पर यति । उदाहरणं यथा वा ममैव-- ऽ । । ऽ ऽ ।। १।ऽ ऽ

  • मा कुरु चित्तं शठजनवित्तं

कल्मषगामी सरांतेि हेि निन्यम् । वर्छसि चैवं परम पदातिं शङ्करपादं भजे मुखपत्तिम् ॥२० मे० भ० न० ल०यु० - - -- ----A--- ७ ७ - ।l• } --> म्भं न्लं गः स्याद् भ्रमरविलसिता ॥३८

 भौ=मगणभगणौन्लौ=नगणलखू, गर=अन्ते गुरुलैकधेत् सा भ्रमरविलसिता’ इत्युच्यते । चतुर्भिः, सप्तभिश्च यतिरित्याम्नायः ।

 भाषा--भगट, भगण, नगण, एक लघु और एक गुरु थे तौ उसको भ्रमरविलसिता’ कहते हैं। उदाहरणं यथा वा S S S S ) ।।। ।।ऽ मुग्धे मानं परिहर न चिरात् तारुण्यं ते सफलयतु हरिः। फुल्ल बली भ्रमरविलसिताऽ भावे शुभ कलयति किमु तम् ॥ अथवा-- + किन्ते वक्त्रं चलदलचकितं किंवा पअं भ्रमरविलसितम् ।

 * कभषगामी=पापाचारीयर्थः 'जन' इति शेषः । निस्यं सरति=अन्ममरण सन्तानपाती भवतीत्यर्थः । परभपदाप्तिम्=शिवभावं मौचमिति यावत् । सुखपसिम्= सुखहेतुमित्यर्थः ।

 + फिन्ते’ इति । वक्त्रं पत्रं वा कर्तृपदम् । प्रीतिं जनयतीति सम्बन्धः । कान्ते=मनोहरे परिसरस्ररसि=प्रान्तभूमिखरोषरे । अथवा कान्ते=वर्लभं प्रीतिं जनयति