पृष्ठम्:वृत्तरत्नाकरम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
प्रथमः परिभाषाऽध्यायः ।

वतीयः सम (वर्ण)- वृताधिकाराऽध्यायः। ५५ अंहो हन्ति, शानवृद् िविधते धर्म दते, काममधेश्च सूत। मुतिं दत्ते, सर्वदपास्यमाना पुंसां अळशालिनी त्रिष्णु मतिः ॥३५॥ A म० १० त० गु०शु० ७ -७ ।। -६-७ वातोर्मीये गदिता म्भौ तगौ गः ॥३६

 भ=मगणः भगणश्च, तगौ=तगणः गुरुआ, गः=पुनरप्येको गुरुश्चेत्, इयम् बातोर्भ ?' उच्यते । यतिः शालिनीवत् ।

 भाषा–यदि मगण, भगण, तग, अन्न में दो गुरु है तो उसको 'बातमी' कहते है । बदहरणं यथा वा आता मूर्तिः क्षणुमयच्युतम्य श्रेणी नाम्ना हित हेलयापि । संसारेऽस्मिन् दुरितं हन्ति पुम वातर्फ पोतमिवाम्भोधिमध्ये ॥ इति । यथा वा-

  1. यात्युत्संक सपांद प्राप्य कांश्चन्

स्याद्वः यरूपाश्लषला चित्तवृत्तिः । य दोघी, स्फुटशब्दा£हामा त्याज्य म बी द्रवनर्ममा त ॥१६॥

  • किया। वराहमिहिरभजपृथुयशोविरचनाओं षट्पञ्चाशिकायाम् --

यो ये भवः स्वामिदप्रै यतो वा सौक्ष्यैर्वा स्यात्तस्य तस्याम्ने वृद्धिः । पापैरेवं तस्य भावस्य हानि निर्दछच्या पृच्छतां जग्मती वा ॥ इति । युधो, बृहस्पतिः, शुकःशुक्लपक्षयश्चन्द्धेने मौम्यप्रदाः । क्षणश्चन्द्र, सूर्यो, भौमः, शनैश्चरे, राहुः, केतुरित्येते पापग्रहाः। अथवा -- शप्तश्यामा निग्धमुग्घयत।क्षी पीनश्च दक्षिणावर्तनाभिः । मध्ये क्षामा पीवरोरुस्ली या लाघ्या भर्तुः शालिनी कामिनी स्यात् । + उत्सेकम्=अहरम् ।