पृष्ठम्:वृत्तरत्नाकरम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
रत्नप्रभोपेते वृत्तरत्नाकरे-

५४ रक्षप्रभोपेते धृतरत्नाकरे

 भभभाभगणत्रयात् ऊर्षे गो= ( ज्ञौ ) गुरू स्यातां चेत् इदं ‘वोघकवृत्तम्’ नाम भवति । पादास्ते यतिः ।

 भाषा-तीन भगणं ॐ अनन्तर दो शुरू हो तो उस नाम 'दधकशुरु' आनना। (उ०) यथा वा-- दैव ! सदोघ । कदम्बतलस्थ ! अधर ! * तावकनमपदं मे । कण्ठनमविनिर्गमकाले स्वल्पमपि क्षणमैश्यन पेगम ॥ ४॥ म७ त० त० गुगु

७ ७ ७-७ ७ -७७ ।--> शालिन्युक्ता म्तौ तग गोग्धिलोकैः ॥३५॥

 मतौ=मगणः तगणः, तगौ=तगणः गुरुश्च, गः=पुनरप्ये- को गुरुः अर्थात् म-ता-तानामुतरं गुरुद्धयश्चेत् तदा ‘ालिनी’ नाम छन्द उक्तम् । अघिलकैः=चतुर्भिः सप्तभिश्च यतिरिति शेषः ।

 भाषा–एक मगण, दो तगण, दो गुरु हो तो उसका नाम 'शालिनी’ होता है । इसी यति चार तथा सान पर जाननी । उदाहरणं यथा वा--

 असुविनिर्गमकाले से कराडतले तावकनामपदं स्वल्पमपि क्षणं योगमै प्यति इति सम्बन्धः, दैवैति सम्बोधनम् । ‘सदोध' इत्यादीनि तस्य विशेषणानि दहनं= दोधः तेन धह वर्तते इति खदेधः तमम्बुद्ध, हैं गोपेत्यर्थः । दोधकस्य अन्यदप्युदा हरणं यथा ऽ । ।ऽ ।।ऽ । । ऽऽ दोधकमर्थविरोधकमुन्न स्त्रीचपलं कृषि कातरचित्तम । स्वार्थपरं मतिहीनममायं मुक्त यौ नृपनेिः स सुखी स्यात् ।

 दोधकम्=कॅनाप्युपायेन राजानं रयीति दोधकःतम्, उत्कोचादिइरणेऽपि यौ निर्भयतमित्यर्थः । सङ्गणे द्वितीयान्तानि 'अमात्यम्’ इत्यस्य विशेषणानि ॥ छन्दोभक्षय ‘यान्मौटनकं तजजाधलगौ’ इत्यभ्युक्तम् । उदाहूनच च अत्र = ऽऽ ।।ऽ ।।ऽ ।।ऽ रहे ललु महत्ककुशल श्वगूरमहभटमोटनकम् । यः केलिवन चकार स में संसाररिपुं परिमोटयतु ॥