पृष्ठम्:वृत्तरत्नाकरम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृताधिकाराऽध्यायः। ५३

 भाषा-उक रीति के अनुसार जगती आदि जाति के इन्द्रवंश-उपैन्धवं शादि वन्दी का मिलान करने से अन्य ‘उपजातिइन्द भै जान लेने । ऐसा आचार्यों का कथन है । (G•) यथा इन्द्रवंशावंशस्थयोर्योगेिन इन्थं रथाश्वेभनिषादिना प्रजा गणं नृपाणामथ तोरणाद्वहिः । प्रस्थनकलक्षमवेषकल्पना कृतक्षणक्षेपमुदैक्षतच्युतम् ॥ इति । यथा च समर्थात्सानामुपजातय , एवं विषमवृत्तानमपीति न विस्मरणीयम् ॥३२॥ न० ० ० ल०शु० A=

--> ! \ \-I - S --> नजजलगैर्गदिता सुसुखी ॥३३॥

 नजजलगैः=अर्थात् आदौ नगणःतनो जगयौ, तत एको लघुः, अथ एको गुरुः स्यात्, सा ‘सुमुखी' इत्युच्यते । एवभिः षभिश्च यतिरिति सम्प्रदायः । (उ०) यथा व --

तरणिमन-तटफअर्धृहे बनव - सितदीधितिभि । तिमिर्मदस्य मुसं गमम्। इग्मित्रसेकय चचक्ष्व चिरम् । ।

 भाषा–नगण, दो आंगण, एक लघु, अम्ल में एक गुरु है'ने पर ‘मुस्ली' नम जानन ॥३३ ॥ भ० भ० भ० २० ऽ ।ऽ । । - ७ । 4-9-> दोधकवृत्तमिदं भभभाद्रौ ॥३४। नवत्। परं न गणः शिशव सवरमः । प्रतीक्षमाणेन वकारवेशनं हत-'वकान्तम्म गणन स्फूमा ॥

 इन्नष नेन्द्वशेषेन्द्रवद्भावंशम्स्थमिश्रितामा उपजाने रुदाहरणं प्रयोधचन्द्रोदय यथा--‘विश्वप्रचोदयजन्मभूमिः' इत्यादि । ये तु-ममक्ष जतिमिश्रणमेव पजातित्षमिति वदन्ति ते न युतभाषिण इति ब्रूमः । प्रश्वस्तु प्रथन्तरेभ्यो विशिष्ट गुरैः सकाशादवगन्तव्यः । इह प्रस्थगीरिष नाद्रियामहे ।

 न नरणिमुति-नरणिसुनाया यमुनया तटकुञ्जगृहं लताप्रतानद्वारि वदन मेव विधुः चन्द्रः इति रूपकम् तम्स्य म्मितं हााभ्यं नर्गुणैः दीधितिभिः किरणैः तिमिरम्= अन्धकरम उदस्य बरयिषा हरिमवलोक्य सुमुखं चिरं सुखं चुचुम्बेति सम्बन्धः ।