पृष्ठम्:वृत्तरत्नाकरम्.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
रत्नप्रभोपेते वृत्तरत्नाकरे-

५२ रखप्रभोपेते धृतरक्षाकरे

 उ ३ ऽ ऽ ऋद्धिः ) १ ३

 इ उ ऊँ छ। ( झुद्धिः ) १४

ऽ ऽ ऽ ऽ ( उपेन्द्रवज्ञा ) उकश्च युद्धेः – एकत्र पादे चरणद्वये वा पादत्रये नऽन्यतरः स्थिनोत् । तयेहिन्यत्र तथोहनीय- अतुर्दशक्त उपजातिभेदाः ॥ इति । उदाहरण यथा वा--

 ( ३०) कश्चिन्मगर्वदनारविन्दं

 ( उ० ) संक्रान्तमालोक्य जते नवढt ।

 ( इ० ) यी सलज़ परिचुम्बितुं नन् ॥

 (उ० ) तदर्थमेवममि निर्ममब । ( अयुतचरिते )

 इत्येवमस्याश्चतुर्दश भेदाः प्रायो महाकाव्येषु सन्तो ज्ञेयाः ॥

 भाषा-जिसमे उक्त ‘इन्द्रवज। ' और 'उपेन्द्रवज्ञ ' का लक्षण मिला हो, उसका नाम ‘उपजानि” छन्द है ॥३५॥ इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम । ।

 उपजातिलक्षणमन्यत्राप्यतिदिशति--इत्थमिति । अन्यासु अपि=जगत्यादिजातिषु इन्द्रवंशावंशस्थादीनाम् इत्थम्=अमुनैव प्रकारेण मिश्रितासु=मिलिताङ इदमेव ‘उपजाति' रिति * नाम रमरन्ति वृद्ध इति शेषः ।

 अनेकारवकाराभ्या पूर्वषत् प्रनरो विधेयः । अत्र गुरुस्थानीय इक़रो खुम्थानाये बकारः। एवमन्यत्रायुर्जेयम् । किश्व-यथा समाक्षरपदवृत्तद्वयमिश्रणे उपजातिर्भवति तथा विषमाघरपादद्सद्वयत्रयादिभिश्रणेऽप्यु५जातिर्भवति । तत्र-- वंशस्थौपेन्द्रवज्ञामिश्रितपजातेः ( विषमोपजातः ) उदाहरणं 'बाल्मीकीयरामायणे' सुन्दरकाण्डे यथा-- नमोऽस्तु वधपतये सचक्रिर्षे स्वयम्भुवे चापि हुताशनाय । अनेन नोक्तं यदिदं ममाग्रते बनौकस तश्च तथास्तु नान्यथा ।

 अत्र 'स्वयम्भुवे'--इति द्वितीयपद उपेन्द्रवजायाःअन्ये त्रयः पादा वंश स्थस्य । महाभारते तु-एवंविधा नानाच्छन्दसां नानषतयः समुपलभ्यन्ते । इन्द्र अंशावंशस्थमिश्रितायाउपजातेसँदाहरणं श्रीभागवते दशमस्कन्धे द्वादशाध्यायेऽषासुर प्रकरणे यथा --