पृष्ठम्:वृत्तरत्नाकरम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
प्रथमः परिभाषाऽध्यायः ।

धृतीयः सम (वर्ण)- वृताधिकाराऽध्यायः।५१

 उपेन्द्रवद्भादिमणिबटाभिर्बिभूषण मां कुरितं वपुस्ते ।

 स्मरामि गोपीभिरुपास्यमानं मुरद्रुमूत्रे मणिमण्डपस्य |/* ज० त० ज० २० त० त० ज० २०

= == 4 + = A4

। 1-७s - S - s s s s s s - ऽ।ऽ ऽ

 अनन्तरोदीरितलक्ष्मभाजं पादौ यदीयावुपजातयस्ताः ।

 अनयोरुपजातिमाह-अनन्तरं० इति । अनन्तरमव्यवहि तम् उदीरिते उक्त ये लक्ष्मणी लक्षणे ते भजत इति तौ एवम्भूतौ यदीयौ यसम्भन्धिनौ पादौ अर्थात् एकः पादः इन्द्रधजाया एका दिवोपेन्द्रवज्ञयाःता । ‘उपजातयो’ नाम मनाः।

 इदन्तु योध्यम्-लक्षणद्वयपादकथनेन न द्वयोरेव पाद्य गैलने सति उपजातिः । किन्तु-यथायोगमेकव्यादिवारावृत्तिर्वेिष क्षिता न तु द्वाभ्यामेव वृत्तपूर्तिः । एताश्चतुरक्षरप्रस्ताग्वत्प्रस्तारे सति आद्यन्तयोर्भादयोः केवलेन्द्रवद्रोपेन्द्रवजयोम्न्यागात् चतुर्दश मेदा भवन्ति । तथाहि

 इ इ इ इ (इन्द्रवज्ञा )

 उ इ इ इ ( कोर्तिः ) । वt )

 उ उ इ इ ( मला ) ३

 इ ई उ इ शान्ता ) ४

 उ इ उ इ ( इंभ में

 द ड उ ३ ( माया )

 उ उ उ इ ( जाया ) :

 ३ इ इ उ ( बाला ) ८

 उ इ ई उ { आद्रां

 इ उ इ उ ( भत्र )

 उ उ इ उ { रामा ) ११

 ३ ३ उ उ १२

  • अन्यदपि ( उपेन्द्रवदहरणम् --

१S S S ।। 5। SS भवनलाः कुन्ददलत्रिगो ये नमन्ति लक्ष्मीरतनलैक्षनेऽपि । उपेन्द्रवव्राधिककर्कशत्वं रूथं गतास्ते रिपुद्रणायाम् ॥