पृष्ठम्:वृत्तरत्नाकरम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
रत्नप्रभोपेते वृत्तरत्नाकरे-

रवप्रमोपेते वृत्तरत्नाकरे ऽ S । ऽ ऽ S S S

  • गोष्ठे गिरिं सव्यकेण धृवा

रुढेन्द्रवजाति-मुकतृणै । ये गोकुठे नेपकूळ सुस्थं चक्रे स नो रक्षतु चक्रपाणिः ॥३०॥ अ० त० ज० २ गु० |७ -s ऽ । ऽ ।--> उपेन्द्रवजा जतजास्ततो गौ ॥३१॥

 यदि अतज्ञा=जगण-तभाण-जगणाः स्युः, ततो गौ=द्वौ च गुरु स्याताम् , तदा 'उपेन्द्रवज्ञा' नाम छुद्र उच्यते ।

 भाषा-( कम से ) जगण, तगण, गण के अनन्तर दो शुरु हों तो उसका नाम 'उपेन्द्रवज्’ हैं। उदाहरणं यथा या--

 त्रे ‘गोडु इति-यदैन्द्रयज्ञानमुक्छुटैः खयशनप्रतिरोधात् कुपितो य इन्द्र=ऐश्वर्यवान् सुरपति. तस्य वीण अशनिना आझतिः अघातः तया मुक्का चाखं धृष्टिः, तस्या धारारूपायां दृष्टं सस्यामित्यर्थः । सव्यकरेणभामरेण 'सय्यं दछिणमभय’ इत्यमरः । गिरिम्=गवर्धनं भृग्वा=उत्तौल्य यः गोकुलं गोपकुल सुम्थं=मुखि निरापदमित्यर्थः चक्रे व चक्रपाणिः= विष्णुरेख कृष्णरुपेणावतीर्णः, न=अस्मान् रचतु अवतु सकलापद्भ्य इति शेषः । किञ्च (षट्पञ्चाशिकायाम् )

SS IS S।ऽ । ऽ S पूर्णः शशी कप्तगतं शमो दा शीर्षोदये सौम्यनरीक्षितश्च । नष्टस्य कर्म कृतं तदाशु लाभोपयातो बलवाञ्शुमश्च ।

 इदमपि 'इन्द्रवज’ नाम । द्वितीयतृतीय-चतुर्थपाद्यन्ते यथाक्रमं 'ब-शु-य' इत्येते ‘भ पादान्ते' इयुतया लषवेऽपि गुरुकुल्यकर्तारः । अन्यच गैब्रायणीङ्गतिमिर्विरुद्धे महाकरोत्यल्पमतिधृषे यः । तस्येन्द्रबञ्जामिहतस्य पातः क्षोणीधरस्येव भवत्यवश्यम् ॥